Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 419
________________ अनेक व्यवस्थाप्रकरणम् ] [३५७ ल्पने गौरवात् , तथा च मृद्रव्येऽनभिव्यक्तद्रव्यात्मना ५८ सत्समभिव्यक्तपर्यायात्मना पचासत्वमिति स्यावाद एव विजयत इति सदृशा निभालनीयम् ॥ अथ असत्कार्यवादिनः कारणतां प्रति नियताः शक्तयो न. घटन्ते, कार्यात्मकानामधीनामनिष्पत्तः, नावधिमन्तरेणावधिमतः सभाका सम्भवतीति प्रतिनियतशक्तिकुक्षिप्रविष्टत्वादेव कारणेषु कार्यसत्त्वमावश्यकम् , तदुक्तम् "अवधीनामनिष्पत्तनियतास्ते न शक्तयः । सत्त्वे च नियमस्तासां, युक्तः सावधिको ननु" |[ ] ऽनभिव्यक्तद्रव्यात्मापेक्षया सत्त्वम् , पृथुतुनोदरादिलक्षणाभिव्यक्त पर्यायापेक्षयोत्पत्तितः प्रान् मृद्रव्ये घटस्थासत्वमित्यतः सदसद्रूपो वट इति सदसत्कार्यवादलक्षणः स्याहादोऽयत्नोपनत इति सोऽन्यवादापेक्षयाऽतिसुदृढनिरूत्वाद् विजयत इत्याह- मृद्रव्य इति । य उत्पत्तेः पूर्वमसदेव कार्थमित्युपैति, तन्मते उत्पत्तःप्रागसतः कार्यस्थ न किञ्चिन्नि कारणतानिरूपत्वं सम्भवति, सावधिकस्य कारणवस्थावध्यभावेऽसत्व तदधीना शक्तिपि न धरत इति कारणत्वेनाभिमते पदार्थ कार्यत्वेनाभिमतपदार्थानुकूलशक्तिप्रसि. अथर्थ कार्यस्य सदमावकिमिति सत्कार्यवादः स्वीकरणीय इति सरकार्यवादी शते- अति 'असत्कार्यवादिन.' इत्यानन्तरं 'मते' इति शेषः । कारणता प्रति नियता इति- यत्र यन्निरूपितकारणत्वं तत्र तन्निरूपिता शक्तिरित्येवं कारणता प्रति नियता इत्यर्थः । कार्य शचिवधित्वं शक्तिनिरूपकत्वमेव, यदा कार्यलक्षणोऽवधिर्नास्ति तदा तदवधिका शक्तिरपि न सम्भवतीत्याह- नहीति- अस्य 'सम्भवति' इत्यनेनान्वयः । उतार्थे प्राचां सातिमाह- तदुक्तमिति । ते तव मते । सत्त्वे च अवधिभूतानां कार्याणामुत्पत्तः प्राक् सत्त्वे पुनः । तासां शक्तीनाम् ।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451