Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
અને વ્યવસ્થા ખમ્ ]
[३४७ कार्याणि रस-वीर्य-विपाकादिना विभक्तेन रूपेण सन्ति मध्यावस्थावत्, तदा तेषां किमपरं रूपमुत्पाधमवशिष्यते यत् तैर्जन्यं स्यात् ? नहि विद्यमानमेव कारणायत्तोत्पत्तिकं भवति प्रकृति-चैतन्यरूपवत्, तत: सतः करणासम्भवान्न सत्कार्यमित्यर्थः, प्रयोगश्च-यत् सर्वात्मना प्राथमिक । सद्करणात् सत् कार्य न भवतीत्येवोपपादयति- यदि होति । मध्यावस्थापदिति-प्रादुर्भूतध्याचवस्थायां यथा रस-धीर्य-विपा. कादिना विभक्तन रूपेण दध्यादीनि कार्याणि सन्ति तथेत्यर्थः 'ध्याघवस्थावद्' इति पाठरतु स्पष्ट ५५ । दुग्धादौ यो रसादिसतो विजातीयो रसादिः प्रादुर्भूतदयाघवस्थायामुपलभ्यत इति तदानी दुधादिगतरसादिविजातीयरसादिमद् दध्यादिक समरिता, ता. मेव दयादिकं दुग्धाधवस्थायामपि यदि समस्ति तदा नाऽन्यदूपमुत्पाधं तस्यावशिष्टमरतीति व्यर्थ एव तत्र कारणव्यापार: स्थादित्या-- टेति । तेषा ध्यादीनाम् । यद् अवशिष्ट रूपम् । तैः कारण, सत्कार्थवादे च सर्वमपि रूपं दध्यादीनां पूर्वमवस्त्यवत्ववशिष्ट रूपाभावान किञ्चिल कारणे न्यं भवदित्यर्थः। विद्यमानमेव भवतु कारणाधीनम्, तनै कारणव्यापार सफल स्थादित्यत आईनहीति-अस्प 'भवति' इत्यनेनान्वयः। विद्यमानं कारणायत्तोत्पत्तिकं ने भवतीत्यत्र दृष्टान्तमाह- प्रकृति-चैतन्यरूपवदिति- यथा प्रकृतिस्वरूपं चैतन्यरचरूपं च सर्वदा विद्यमान न कारणायत्तोत्पत्तिक तथेत्यर्थः । उपसंहरति-तत इति- विद्यमानस्य कारणायत्तोत्पत्तिकावाभावादित्यर्थः। 'असद्करणाद्' इत्याद्यहेतुप्रभवानुमानस्य प्रयोगमुपदर्श यति-प्रयोगश्चेति-यद्यपि यत् सर्वात्मना सत् तन्न केनचिजन्यम्' इति सामान्यव्याप्तावेव 'यथा प्रकृतिश्चैतन्यं पा' इति दृष्टान्तस्य साति, न तु 'यत् सर्वात्मना कारणे संद' इत्यादिव्याती, प्रकृति चैतन्ययो: कारणस्यैवाभावेन यत् सर्वात्मना कारणे सद्' इत्यस्य नाघटमनिवा, तथापि 'कारणे' इति प्रकृतकार्याभिप्रायेणोक्तिर्न तु.

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451