Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 396
________________ ३३४ ] [ तत्वबोधिनी विवृतिविभूषितम् स्थादेतत्- एवं हि नाम सत्कार्य सियतु, प्रधानादेव महदादिकार्यभेदा इत्येतत् तु कथं सिध्यति ?, उच्यते "भेदानां परिमाणात्, समवयाच्छक्तितः प्रवृत्तश्च । कारण कार्यविभागादविभागाद् वैश्वरूप्यस्य" ॥ सायंकारिका० १५] भेदानां महदादीनाम् , परिमाणं दृश्यते- एका बुद्धिः, एको. हङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि इति, ततस्तत्कारणमेकमेष्टव्यम्,परिमितत्वेनोपलक्ष्यमान वटादेरिव मृदादि, तदेव प्रधानम् १ । तथा दानां समन्वयात्- कारगजात्यनुवृत्तिदर्शनात् ,यजातिसमन्वितं हि यदुपलभ्यते तत् तन्मयकारण भूतम्, यथा-पटरावादयो मृजात्यल्पिता मृदात्मकारणसम्भूताः, 'वीजादिकं विद्यमानकार्यकं कारणत्वाद' इत्येवंरूपः 'करणं न भवेदः' इति प्रलङ्गस्य विपर्ययः। उपसंहरति- इति सिद्धमिनि । प्रधानादेव महादीनां प्रादुर्भावा नान्यस्मात् कारणादित्येतदसहमानस्थ परस्याको समाधातुमुपन्य शति-स्थादेतदिति । एव हि अलरकरणादि. हेतुपञ्चकैः। सभापत्ते- उच्यत इति । “मेदानां" इति साकारिका विवृणोति-मैदानामिति । परिमा। परिमितत्वम् तत् स्पष्टपति- एका वुद्धिरिति- 'बुद्धयाय एककारणकाः परिमितत्वाद् घटादिवद्' इत्यनुमानमनाभिमतमादयितुमाह- तत इति- मेदानां परिमितत्वा. दित्यर्थः। तत्कारण महदादिभेदकारणम् । तदेव प्रधान परिमितानां - घुद्धयादीनां यदेवाऽपरिमितमेकं कारण तत् प्रधानं प्रकृतिसंवतीति । समन्वयाख्यद्वितीयहेतुतः प्रधानं साधयति यति । 'समन्वयाद' इत्यस्य फलितार्थकथनम्- 'कारणजात्यनुत्तिदर्शनाद्' इति । 'बुद्धयादयः सुख-दुःख-मो हात्मककारणभूताः सुखदुःखमोहात्मकत्वाद्' इति विशेषानुमानेऽभिमते साध्य-साधनविशेषयोरविनाभावस्य कुत्रापि शान्ते ऽदर्शनेन साध्य साधनसामान्यव्याप्तिमेवोपदर्शयति- यजाती

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451