Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 398
________________ ३३६ ] [ તવવોધિનીતિવમૂવિત एवमिदं महदादिकार्यमपि विभक्तमुपलभ्यमान प्रधान कारण साधयतीति ४ । तथा वैश्वरूप्यं नाम त्रयो लोक, तदविभागात् प्रधानसिद्धिा, तथाहि-प्रलयकाले पश्च भूतानि पञ्चसु तन्मात्रेवविभाग हाच्छन्ति, तन्मात्राणीन्द्रियाणि चाहकार, अहङ्कारस्तु बुद्धौ, बुद्धिः प्रधान इति । अविभागोऽविवेकः, यथा-क्षीरावस्थायामन्यत् क्षीरमन्यद् दधीति विवेको न शक्यो भिधातुम् , तद्वत् प्रलयकाले 'इदं व्यक्तमिदमव्यक्तम्' इति विवेकोशक्यक्रिय इति मन्यामहेअस्ति प्रधानम् , यत्र महदादिलिङ्गमविभागं गच्छतीति ५॥ मोलक्षणसामान्यमेकमचेतनं द्रव्यम्, अनेक च चेतनम् , द्रव्यमर्थोस्तीत्यशुद्धद्रव्यार्थिको व्यवहार नया साख्यदर्शन रूपः प्रवृत्तः । - सोऽयं मिथ्या, विचारासहत्वात् । तथाहि-'प्रधानादेव महदादिकार्यभेदाः प्रवर्तन्ते' इति यदुक्तं तत्र यदि महदादयः कार्यविशेषा मृत्पिण्डा विभक्त उपलभ्यते तथा। 'अविभागाद् वैश्वरूप्यस्य इति पञ्चमहेतुं भावयति- तथेति । तदविभागात् लोकत्रयाविभागात् । अधि.. भागत: प्रधालसिद्धि समर्थयति-तथाहीति। अविभागात् प्रधानसिद्धिभिमता, तत्राविभाग ५व क इत्यपेक्षायामाई- अविभागोऽविवेक इति।। अविवेकमेव दृशान्तावष्ट मेन दायिक दर्शयति- यथेति। अशुद्धद्रव्यार्थिय व्यवहार नयस्थ सायदर्शनरूपत्वमुपपा-- यति- सरवेति । द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः, तत्र महासामान्य. शुद्धसत्वलक्षणद्रव्यविषयकस्य सङ्ग्रहन यस्य शुद्धद्रव्यार्थिकत्वमा व्यव हारे च साडयदर्शनरूपे ५कद्रव्यविषयकत्वाऽनेकद्रव्यविषयकत्वयों-, सरवादशुद्धद्रव्याथिकत्वमिति व्यवहारनयमूलकत्वन प्रश्चितस्य સાધન વિવા૨ા સત્વે મિથ્યાત્વે વ્યવથાપથતિ-સોગનતિ.

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451