Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
अनेकातिव्यवस्थाप्रकरणम् ]
[ ३३३. , कारित्वाभ्युपगमे च कारणानामयिकारित्वमेवाभ्युपगतं स्या,
चातिप्रसङ्गादयुक्तमिति शक्तिप्रतिनियमादसत्कार्यप्रतिनियम इत्य-- नुत्तरम् । एतेन 'शक्तस्य शक्यकरणाद्' इति ४ चतुर्थो हेतुख्यिातः ।
"कार्यस्यैव न योगाच, किं कुर्वत कारणं भवेत् ? । तत: कारणभावोऽपि, वीजादेन विकल्प्यते "॥ [ ]
इति पञ्चमहेतुसमर्थनस्यार्थः- यथोकरहेतुचतुष्टयादसत्कार्यवादे सर्वदा कार्यस्थायोगात् किं कुर्वद्वीजादि कारणं भवेत् ? तथा चैत्र शक्यते वक्तुम्- न कारणं चीजादिकमविधमानकायवाद् गगनाभवत् , न चैवम् , तस्माद् विपर्यय इति सिद्धं प्रागुत्पत्तेः कार्य सत् । कमपि कुर्यादित्यतिप्रसङ्गमाया कारणानामशक्यक्रियकारित्वं नाभ्युपगन्तुं युवमित्यर्थः । यदा चाशक्यक्रियेऽसति कार्य शक्तिरेख कारणस्य न सभापति तहिं सुतरां शक्तिप्रतिनियमादसत्कार्यप्रतिनियमो न सम्भवतीत्याह- इति शक्तिप्रतिनियमादिति। यर्थमुक्त शङ्का. प्रतिविधानगुम्फनं तं प्रकृतमर्थमनुसरति-एतेनेति शक्तिप्रतिनियमादसत्कार्यप्रतिनियमासम्भवेनेत्यर्थः, अस्य 'वख्यात' इत्यनेनान्वयः। 'कारणभावाच' इति पञ्चमहेतुसमर्थनायाह- कार्यस्यैवेति । इति पञ्चहेतुसमर्थनस्य " कार्यस्यैवः' इत्यादिस्वरूपपधस्य 'कारणभावाद्' इति पञ्चमहेतुसमर्थनपरस्य । अर्थः 'प्रदश्यते' इति शेषः । यथोपति-'असद. पारणाद्' इत्याधुफेत्यर्थः । हेतुचतुष्टयात असदकरणम् , उपादानग्रहण सर्वसम्भधामावा शकस्य शक्यकरणमित्येव हेतुचतुष्टयात् । 'कार्यस्यैव न योगाद०' इत्यस्यार्थकथनम्- 'असत्कार्यवाद सर्वदा कार्यस्यायोगाद्' इति तत्रच हेतुः- 'यथोक्तहेतुचतुष्टयाद्' इति। उत्तरफिलितार्थकथनम्तया चेत्यादिना वक्तव्यमेवोपदर्शयति-न कारणमिति । न चैव वीजादिक न कारणमिति, न च अर्थाद बीजादिकं कारणमेव तस्माद् विपर्यय:

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451