Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 377
________________ अनेकातिव्यवस्थाप्रकरणम् ] [ ३१५ तिचयेनेवोर्खतापचयेनाऽपि सामूहिकव्यवहारक्षमकार्यसम्भवादात्मद्रव्यानुस्यूतनय-प्रमाणात्मकचैतन्त्रमप्रत्यूहमिति भावः ।। તહેવ"णिययवयणिजसञ्चा, सव्वणया परवियालयो मोहा । ते पुण ण दिवसमओ, विभयह सच्चे व अलिए वा॥" [सम्मति० का० १, गा० २८] निजकवचनीय-स्वांशे परिच्छेद्ये, सत्या:-सम्यज्ञानरूपा, सर्व ५२ नया:-सहादया, परविचालन-परविषयोत्खनने, मुखन्तीति मोहा:-मिथ्याप्रत्ययाः, परिविषयस्थापि सत्यत्वेनोन्मूलयितुमशक्यस्वात् , तदभावे स्त्रविषयस्याप्यव्यवस्थितः, कस्मात् तानेव नयान्, पुनःशब्दस्यावधारणार्थत्वाद्, दृष्टसमय:- निर्णीतानेकान्ततवा, सत्यान् वाऽलीकान् वान विभजते, अपितु प्रमाणावस्थायांसापेक्षतया. તમૂર્વતાસામામિતિતમવામાશાતમૂહું વાતાવર, तेनापि सामूहिकव्यवहारक्षमकार्यस्य सम्यवनय प्रमाणवरूपस्य साभवादात्मद्रव्यानुस्यूतनय प्रमाणात्मकचैतन्यमविनितरूपमित्यर्थः। उपार्थसंचादिनी सातिगाथामुपदर्शयति- एतदेवाहेति । "णियय." इति- “निजकवचनीयसत्याः सर्वनयाः परविचालन मोहा। तान. પુનર્ન સમથો વિમનને સત્યાન સ્ત્રીનું લાગે છે તે संस्कृतम्। विवृणोति- निजपचनीय इति- अस्मार्थकथनम्- स्वाशे परिच्छेचे इति, पवमग्रेऽपि । परविषयोत्सनने कथं नयानां मिथ्याप्रत्ययत्वमित्यपेक्षायामाह- परविषयस्यापीति-परनयविषयस्यापोत्यर्थः। तदभावे परनयविषयाभावे । 'तान् पुन.' इत्यत्रविधारणार्थकस्यैवकार स्थाभावात् तानेव नयानित्यर्थः कथमत आह- पुन.शब्दस्थति।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451