Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 376
________________ ३१४ ] [ સંપોધિની વિધિવિતમ समूह परिणामोभयकृतत्वेऽपि विकल्पामिधान लौकिक व्यवहारापेक्षया, ते-रत्नादयः, तदेव-आवल्यादिकमेव, तद्-दध्यादिकम् , न तदेव न क्षीरादिकमेवेति, नियमेन मिथ्यात्वम् , सत्कार्यवादे कारणव्यापारवैफल्यग्रसङ्गात् , असत्कार्यबाद च क्षीरादिकमेव दध्यादित्वेन परिणतमिति व्यवहारविलोपप्रसङ्गात् , सदसत्कार्याभ्युपगमे च ..... રહીતિસ્પરિણામછતત્યેવમવિરોડપિ યવું વિજયેનામધાન तल्लोके रत्नावल्यादीनां समूहत्त्वेन व्यवहारः, ध्यादीनां च परिणामहतत्वेन व्यवहार इति लौकिकव्यवहारापेक्षयेत्या प्रत्यवति । तत्र कारणमेव कार्यमिति सत्कार्यवादिमतमपि मिथ्या, कार्य શરણાર્ મિન્નત્યસાર્થવતિમતમ મિત્યુનપર મૂરું વિવૃતિ- હતિ . તછન રત્નાદીનાં પરામમાગ્રહरत्नादश इति । 'तदेव' इति तच्छ-देन लावलीपरामर्शमभिप्रेत्याहमावल्यादिकमवति, पवमग्रेऽपि । नादिकमेव रत्नावल्यादिकमिति सत्कार्यवादे सम्भवतकम् , सत्कार्यवादश्च कारणव्यापारवैफल्य. प्रसझतो न युक्त इति तस्य मिथ्यात्वामत्याह- सत्कार्यवादे इति । दध्यादिकं क्षारादिकं नेति वचनमसत्कार्यवादमवलव्य शोभते, असरकार्यवादश्च क्षीरादिकमेव ध्याधिरूपेण परिणतमिति व्यवहारविलोपनसतो न युक्त इति तदपि मिथ्येत्याह- असत्कार्यवादे चेति । तदेवमेकान्तवादः सर्वोऽपि मिथ्यति तन दृष्टान्तस्य साध्यसमता न दोपपोपाय, किन्त्वनेकारावादिनः सदसत्कार्यवाद ५५ युक्त, સત્ર પત્નરત્નાવલ્યોમિન્નામિન્નાં સુવ્યવસ્થિતીમતિ તદાજો તૈન नेफस्वरूपनयःप्रमाणचैतन्यमपि व्यवस्थितमित्यभिप्रायवानाह- सद• सहकार्याभ्युपगमे चेति-रत्नत्वादेरितयक्सामान्यावाद रत्नसमूहो नानातिवसामान्यशालिवन तिर्यप्रचयः, तेन सामूहिकन्यवहारक्षम. કાર્ય રત્નાર્વાઇવ યથા મવતિ તથા સત્તરોત્તરપર્યાયાનામિત્વ

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451