Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
३१६ ]
[ તવોયિની વિકૃતિવિધિતમ્ -स्वादस्त्येव द्रव्यार्थतः' इत्यादिरीत्या नविषयं विभजेतेत्यर्थः ।
तस्मान्नय-प्रमाणात्मकमेकरूपमेवात्मस्वरूपं व्यवस्थितम् , तर कथं विशिष्टकाध्यवसायलक्षणसमुदायार्थत्वोपपत्तिरिति चेत् ? सत्यम्
अपरित्यक्तरूपविषयाध्यवसाय एव समुदायः' इत्यत्रैकत्वस्याविवक्षितत्वादपरित्यक्तेतरूपविषय त्वस्यैव समुदायार्थस्य नय-प्रमाणसाधारणस्थाभिप्रेतत्वात् सकलनयज्ञानं प्रमाणम् , तदेकदेशवाहका इतराप्रतिक्षेपिणो नयाः, तत्प्रतिक्षेपिणश्च दुनया इति त्रैविध्ययनस्थानात , तथा च स्तुतिकार: [श्रीहेमचन्द्रभूरिः]
"सदेव सत् स्यात् सदिति त्रिधार्थो, मीथेत दुनीति-नय-प्रमाणः। यथार्थदर्शी तु नय-प्रमाणपथेन दुर्नीतिपथं त्वमास्थः॥"
[अन्ययोगव्यवछेदिका-श्लो० २८] इति । किमसिविस्तरेण । यदीत्थं न विभजते तहि कथं विभजत इत्यत आह- पि विति । 'ननु विशिष्टस्यैकाव्यवसायस्थ समुदायार्थत्व' इत्यादिना प्रारब्धं पूर्वपक्षमुपसंहरति- तस्मादिति । समाधत्ते- सत्यमिति भत्र अध्यवसाये। यदा चकत्वं न विवक्षितमध्यवसाये तदा यदभीएं सिद्धयति तदीसकलनयनानं प्रमाणमिति । तदेकदेशप्राहकाः प्रमाणविषयीभूतस्त्वेकदेग्राहकाः । इनराप्रतिक्षेपिणः स्वविषयीभूतांशातिरिक्तशप्रतिक्षेपिणः । तत्प्रतिक्षेपिणश्र स्वविषयीभूतांशातिरिक्तवस्त्वंशप्रतिक्षपिणः पुनः। इति त्रविध्यव्यवस्थापनात् प्रमाणं नयो दुनयश्चत्येवं त्रैविध्यस्य व्यवस्थितेः ।।
उतार्थ श्रीहेममन्द्रसूरिभगवचनं संवादकतयोपदर्शयतितथा च स्तुतिकार इति- दुनातितः 'सदेव' इत्येवरूपेणाऽर्थो मीत, -तथा च 'सन्नव वटः' इत्यादिकं दुनयवाक्यम् , नयेन 'सद्' " इत्येवंरूपेणार्थो भीयेत, तथा च 'सन् 4:' इत्यादिकं सुनवाक्यम् ,

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451