Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 390
________________ "३२८ ] [ तत्वधिनीविवृतिविभूषितम् न-परमार्थतजाप्येऽपि प्रकृति-विकृतिभेदेन तयोर्मदाऽवि. रोधात् , विकाराणां स्वभावतस्त्रगुण्यरूप प्रकृतिरूपत्वेऽपि सत्व-रजस्तमसामुत्कटलविशेषान्महदादिभेदेन सर्गवैचित्र्यसिद्धः, वैधभ्यं धेतन तु भेद इति कारणात्मनि कार्यमतीति प्रतिज्ञातं भवति । अत्रद हेतुकदमुद्धावयति नेति। तद्रू येऽपि महदादेः प्रकृत्यात्मकत्वेऽपि। प्रकृति-विकृतिभेटेन प्रधानं प्रतिः, महदादिकं विकृतिरित्येवं प्रकृति-विकृतिभेदेन । તો પ્રધાનમવાદ્યો તાદ્ર તિ વાથત્યક્ષાયામાદુંविकाराणामिति-महदादीनामित्यर्थः। स्वभावत इति- प्रतिक्षेपं सत्व सत्त्वरूपेण परिणमते, रजो जोरूपेण, तमस्तमोरूपेणेत्येवं यः स्वभावः कारणगतः स कार्यऽपि, तस्मादित्यर्थः। गुण्यरूपेणेतिनिरुतस्वभावतस्वैगुण्यं यथा प्रत्यवस्थायां तथा विकृत्यवस्थायाअपीति तेन त्रैगुण्यरूपेणेत्यर्थः। प्रकृतेः प्रकृतिरूपत्वं सत्त्वरजमोरूपत्वम् , तच विकृतावपि, एतावांस्तु विशेषः प्रत्यवस्थायां गुणानां समभावेन व्यवस्थान विकत्यवस्थायां तु विषमभावेनेति सम-विषम भाषाऽविवक्षयोभयोरवि गुण्यरूपेणैकत्वमिति कृत्वा प्रतिरूपत्वेऽपीति । साविक-राजस-तामसभेदेन वुद्धयादिना वैविध्यम् , तत्र यस्मिन् बुद्धयादी रजतमोगुणद्वयापेक्षया सत्वस्योरफटत्वं तत् साविकम् , पवं राजस-तामसे अपि योध्ये, तादृशोरफटत्वविशेषतः सात्त्विक राजस-तामसवुद्धयादिभेदेन सर्गवैचित्र्यसिद्धिरित्यासरवरजस्तमसामिति । अयं च वैधात्मिा भेदो न स्वरूपमेद इति ताशवधायसद्भावेऽपि कारणात्मत्वं कार्यस्थ न विरुद्धयत इति कारणात्मनि कार्यमस्तीति प्रतिक्षातं साकय स्थाऽनावधिमित्याहवैवम्यं ह्येतदिति ! कारणात्मनि कार्यमस्तीति प्रतिज्ञामात्रेण-न सत्कार्यपादसिद्धिः, तथा सति कारणात्मनि कार्य नास्तीति प्रतिक्षामात्रेणासत्कार्यवादोऽपि सिध्येदित्यतस्तत्र तुरवश्यमेवोभावनीय इत्या

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451