Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 388
________________ ३२६ ] - [ तपपोधिनी विकृतिविभूषितम् धानमिति न पौनरुत्यम्; तथा प्रधान-पुरुषो यथा विभुत्वेन व्याप्त्या वतते इति तो व्यापिनौ, नैवं व्यमिति तदव्यापि, यथा च संसारकाले बुझ्यहवारेन्द्रियसंयुक्त सूक्ष्म शरीराश्रितं व्यक्त संसारि, नैवमव्यक्तम् , तस्य विभुत्वेन सक्रियत्वायोगात् , वुझ्यहङ्कारादिभेदेन चानेकविध व्यक्तमुपलभ्यते, नाव्यक्तम् , तस्यैकस्यैव सतस्त्रैलोक्यकारणत्वात् ; आश्रितं च व्यम्, यद् यत्रोत्पद्यते तस्य तदाश्रितत्वात् , न त्वेवमव्यक्तम् , अकार्यत्वात् तस्य; लय न तु नैव, पतेन विपरीतमध्यपमित्युपणितं भवति । 'कुतश्चिद्' इति स्थाने 'कुतचतद् ?' इति पाठी युक्तः, कुतः करणाद्धेतोय हेतुभदित्यवधारितमिति पृच्छा। उत्तरयति- यतोऽनत्यम् मनित्यं हि हेतुमद् भवति, अनित्यत्वाद् वुद्धयादिकं हेतुभदित्यर्थः। अनित्यत्वमेव हेतुमत्यसिद्धये कुत उपदर्शितमित्यपेक्षायामाह- अन्यत इतिअनित्यत्वभिन्नादित्यर्थः। एतत्विभिधानम् कारिकायाम् 'अनित्यम्' प्रति हेतुवचनम् । इति पतरणात कारणात् । न पोनरुत्तयम् 'हेतुमद्' इत्यनेनाऽनित्यमेव परत्यभिधीयते, तदेव च 'अनित्यम्' इत्यनेना. पीत्यर्थतो यत् पौनरुत्यं तद् 'हेतुमद्' इत्यस्य सिद्धये हेतुपचन. मतद, न तु स्वतन्त्रमेतदित्युपवर्णनेन सम्भवतीत्यर्थः । अध्यापि व्यक्तं व्यापि च प्रधानमित्येवं तयोवलक्षण्यमित्याह- तथेति । तो प्रधान-पुरुपौ। नैव प्रधान-पुरुषाविव न व्यापि। तत् अव्यक्तम् । व्यक्त सक्रियम्, प्रधानश्वाकिय इत्येवं सक्रियत्वाऽक्रियत्वाभ्यां व्यक्तप्रधान. योवलक्षण्यमित्याह- यथा चेति । नवमव्यक्तमिति-प्रधानं न तथा संसरणशीलमित्यर्थः । तत्र हेतुमाह- तस्येति-प्रधानस्येत्यर्थः । वुद्धथादेय. स्यानेकत्वंप्रधानस्याऽव्यक्तस्यैकत्वमिस्नेकत्वैकत्वाभ्यां तयोर्वलक्षण्य. मित्याह- बुद्धयहकारादिभेदनेति । नाऽव्याम् अव्यक्त प्रधानमनेकविध नोपलभ्यते । तस्य प्रधानस्य। आश्रितत्वा-नाश्रितत्वाभ्यामपि व्यकाज्यायोलक्षण्यमित्युपदर्शयति- आश्रित चेति। न त्वेवमन्यतम्

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451