Book Title: Anekant Vyavastha Prakaranam
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 368
________________ ३०६ ] [ તરવવોધિનીવિવૃતિવિભૂષિત ऋमिकनयवाश्यार्थज्ञानजन्यमहावाक्यार्थज्ञानरूपप्रमाणात्मकाध्यवसायोपपत्तिरिति वाच्यम्, न्यायवाक्यस्थलेऽपि प्रतीत्यसमुत्पादेनैकैकजनितखण्डवाक्यार्थज्ञानसमुदायस्यैव महावाक्यार्थज्ञानत्वेनास्माभिरभ्युपगमात्, शवलाध्यवसायान्यथानुपपत्त्या परमतस्यायुक्तत्वात् , अन्यथाऽङ्गुलियसंयोगस्थानीयोभयवादारम्भप्रसङ्गाच । किञ्च, इयं कल्पना रत्नावलीदृष्टान्तेन नय-प्रमाणात्मकैकपैतन्योपपादकसम्मतिवचनविरुद्धत्वादेवानुपादेया, एवं हि तत् "जहणेगलक्षण-गुणा, वेरुलियाई मणी विसंजुत्ता । रयणावलिवचएसं, ण लहंति महन्ध(त्थ)मुल्ला वि।" [सम्मति० का० १, गा० २२ 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। परेषां नैयायिकादीनाम् । अवयवेति- प्रतिक्षाधवयवेत्यर्थः। न्यायवाति- प्रतिज्ञाधयवपञ्च. कात्मकमहावाक्यलक्षणन्यायवाक्यसर्थः। अस्माकमपि जैनानामपि । प्रत्येकमवयवाक्याज्ञानपञ्चभ्यो महावाक्यस्वरूपस्यायवाक्याथજ્ઞાનમુપનયત રતિ નસ્પમિયિતે, જિતુ પૂર્વપૂવયવવાર્થજ્ઞાર્જ પ્રતીત્યોત્તરોત્તર વવવવાક્યર્થજ્ઞાનમુપગથિત ફત્યેવં પૂવઘાનોપजायमानखण्डवाक्यार्थानसमुदायस्वैव महावाक्यार्थज्ञानत्वेन जैनरभ्युपगमादिति निषेधहेतुमुपदर्शयति- न्यायवाक्यस्थलेऽपीति- अपिना नयवाक्यस्थले कमिकनयवाक्यार्थशानसमुदायस्यैव प्रमाणात्मकत्वम्, न तु समूहोल बनात्मकैकशानस्य प्रमाणवमित्यस्याऽऽभ्रेडनम् । પવમેવ વિદ્યાવ્યવસામો નાતોતિરિરૂમહાવાક્યાशनपरस्य न्यायमतस्यायुक्तावादित्याह- रावलेति । अन्यथा सकल नयाधिषयकसमूहाल चनात्मकमज्ञानाभ्युपगमेासातिवचनविरोधादपि नोक्तकल्पना भद्रेत्यहि- किंधेति । 'इयं कल्पना' इत्यस्य 'अनुपादेया' इत्यनेनान्वयः। तत् सम्मतिवचनम् ।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451