________________
पुटसंख्या
1-5
अलङ्कारराघवम् (यज्ञेश्वरदीक्षितविरचितम्)
द्वितीयो भागः ग्रन्थभागस्य विषयानुक्रमणिका
विषयाः १. मङ्गळाचरणम् २. अलकारसामान्यलक्षणम् ३ अलङ्कारविभागः
शब्दालङ्कारप्रकरणम्--5-20 ४ च्छेकानुप्रासः -उदाहरणम् ५ वृत्स्यनुप्रासः-उदाहरणे ६ यमकम् - उदाहरणानि ७ चित्रम् - उदाहरणानि ८ पुनरुक्तवदाभासः-विभागः – उदाहरणे ९ लाटानुप्रासः - उदाहरणम्
___ अर्थालङ्कारप्रकरणम् 21-249 १० अलङ्काराणां परस्परभेदविचारः ११ उपमालङ्कारः १२ उपमालङ्कारविभागः १३ पूर्णोपमायाः उदाहरणानि १४ लुप्तोपमायाः - उदाहरणानि १५ साधारणधर्मनिर्देशप्रकारः - उदाहरणानि १६ प्रकारान्तरेण उपमाविभागः - उदाहरणानि ।
5-8 8-10 11-13 - 13-17
17-19 19-20
21-22 22-45 33 33-35 35-41 42-43 43-45