Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
अनुबन्धः
38) प्रतिवस्तूपमालंकारलक्षणम्
' यत्र वाक्यग्रहणसमनन्तरमेवैकसामान्यधर्मत्वप्रकारकसामान्यधर्मोपस्थितिविषयैकसामान्यधर्मस्य वाक्यद्वये निर्देशः सा
,
प्रतिवस्तूपमा
39) दृष्टान्तालंकारलक्षणम्
' शब्दश्रवणतदनन्तरमत्यन्ताभावाप्रतियोगिधर्मसाधारणधर्मत्व
व्यतिरिक्तधर्मसंबन्धत्वेन अभिन्नत्वेनाप्रतीयमानसामान्यधर्मो यत्र वाक्यद्वये बिम्बप्रतिबिम्बभावेन निबध्यते स
दृष्टान्तालङ्कारः
40 ) निदर्शनालंकारलक्षणम्
"
6
'असंभवद्वस्तुसंबन्धनिमित्तप्रतिबिम्बकरणरूपत्वाधिकरणत्वे सति संभवद्वस्तुनिमित्तप्रतिबिम्बकरणरूपत्वानधिकरणमेतद्विशे
――――――
षणविशेष्योभयाभावानधिकरणालङ्कारो निदर्शनालङ्कारः '
(41) व्यतिरेकालंकार लक्षणम्
42) श्लेषालंकारलक्षणम्
6
शब्दे वार्थे तथाक्षिप्ते औपम्ये वस्तुनोरुभयोः यद्भेदकथनं सोऽयं व्यतिरेकः स उच्यते ' इति साहित्यचिन्तामणिकारलक्षणनङ्गीकृतम् ।
-
' प्रकृतमात्रसाधर्म्यगतशब्दमात्रसाधर्म्यरूपत्वाधिकरणत्वे सति अप्रकृतगतशब्दमात्रसाधर्म्यरूपत्वाऽनधिकरणमेतद्विशेषणविशेप्योभयाभावानधिकरणं श्लेषालङ्कारः '
43) परिकरालंकारलक्षणम् -
"
* वर्ण्यमानार्थमात्रोपपत्तिपर्यवसाय्यभिप्रायसहिताश्लिष्टविशेषण
4
वत्वं परिकरः
279
170
173
175
178
183
186

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348