Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 328
________________ अनुबन्धः 38) प्रतिवस्तूपमालंकारलक्षणम् ' यत्र वाक्यग्रहणसमनन्तरमेवैकसामान्यधर्मत्वप्रकारकसामान्यधर्मोपस्थितिविषयैकसामान्यधर्मस्य वाक्यद्वये निर्देशः सा , प्रतिवस्तूपमा 39) दृष्टान्तालंकारलक्षणम् ' शब्दश्रवणतदनन्तरमत्यन्ताभावाप्रतियोगिधर्मसाधारणधर्मत्व व्यतिरिक्तधर्मसंबन्धत्वेन अभिन्नत्वेनाप्रतीयमानसामान्यधर्मो यत्र वाक्यद्वये बिम्बप्रतिबिम्बभावेन निबध्यते स दृष्टान्तालङ्कारः 40 ) निदर्शनालंकारलक्षणम् " 6 'असंभवद्वस्तुसंबन्धनिमित्तप्रतिबिम्बकरणरूपत्वाधिकरणत्वे सति संभवद्वस्तुनिमित्तप्रतिबिम्बकरणरूपत्वानधिकरणमेतद्विशे ―――――― षणविशेष्योभयाभावानधिकरणालङ्कारो निदर्शनालङ्कारः ' (41) व्यतिरेकालंकार लक्षणम् 42) श्लेषालंकारलक्षणम् 6 शब्दे वार्थे तथाक्षिप्ते औपम्ये वस्तुनोरुभयोः यद्भेदकथनं सोऽयं व्यतिरेकः स उच्यते ' इति साहित्यचिन्तामणिकारलक्षणनङ्गीकृतम् । - ' प्रकृतमात्रसाधर्म्यगतशब्दमात्रसाधर्म्यरूपत्वाधिकरणत्वे सति अप्रकृतगतशब्दमात्रसाधर्म्यरूपत्वाऽनधिकरणमेतद्विशेषणविशेप्योभयाभावानधिकरणं श्लेषालङ्कारः ' 43) परिकरालंकारलक्षणम् - " * वर्ण्यमानार्थमात्रोपपत्तिपर्यवसाय्यभिप्रायसहिताश्लिष्टविशेषण 4 वत्वं परिकरः 279 170 173 175 178 183 186

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348