Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 340
________________ अलङ्कारराघवस्य संशोधनकाले संशोधनार्थ स्वीकृतानां हस्तप्रतीनां समग्रं विवरणम् Particulars of various Manuscripts of Alankara Raghavam utilised for Editing work I Descriptive Catalogue of Sansktit Manuscripts in the Adayar Library Vol. V— Kavya, Nataka' and Alankara [1951] Page : 516-517 No. 1619 XXXIX-I-14 Alankara Raghava of Yajñesvara Diksita ( अलङ्कारराघवः '– यज्ञेश्वर दीक्षितकृतः Modern paper Transcript pages 379, in good condition good medium. Grantha writing. lines 14 in a page. Bound in Buckram. complete. Another minor treatise on poetics in general Biginning १ सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान्नवं किञ्चिद्वस्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवत्तो यस्य प्रचण्डात्मनः तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः || रामाज्ञया स्वमनिरूढया मे विनिर्मितेऽलंकृतिराघवेऽस्मिन् । न युक्तिदौर्बल्यमुदाहृतीनां न मान्यामित्यादरयन्तु सन्तः || Colophon : इति श्रीचरकूरिकोंण्डुभट्टोपाध्यायतनययज्ञेश्वर दीक्षितेन तिरुमलयज्वप्रिमसोदरेण विरचिते अलङ्कारराघवे उपोद्घातप्रकरणं संपूर्णम् । अथ सर्वप्रबन्धप्रतिष्ठाजीवभूततया नायको निरूप्यते । ननु नायको गुणवान् पुमानिति शब्दार्णवसुधाकरकारः ।

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348