Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
280
अलङ्कारराघवे
44) परिकरांकुरालंकारलक्षणम् -
'तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र । स परिकरांकुरनामालङ्कारः कीर्तितः कविभिः ॥'
इत्येकावळीकारलक्षणमङ्गीकृतम् । 187 45) सविकल्पकालंकारलक्षणम् –
'विशेषणानां वैशिष्टयं विशष्ये भासते सकृत् ।
यत्रेयं धीरलङ्कारः सविकल्पक इष्यते ॥' 46) निर्विकल्पकालंकारलक्षणम् -
' स्वरूपमात्रं वैशिष्टयं विना गृह्णाति या मतिः ।
असौ कविभिराख्यातोऽलङ्कारो निर्विकल्पकः ॥' 47) धारावाहिकालंकारलक्षणम् -
'ज्ञात एव पदार्थे या पुनः पुनरुदेति धीः । . आदरादिवशेनेयं धारावाहिन्यलंक्रिया ॥' 48) प्रत्यभिज्ञालंकारलक्षणम् - __ 'पूर्वानुभूतसंस्कारसहितेन्द्रियजा मतिः ।
स प्रत्यभिज्ञालङ्कार इति बुद्धिमतां मतम् ॥' 49) आक्षेपालंकारलक्षणम् -
'विशेषबोधाय निषेधाभासकथनरूपत्वे सत्यनिष्टविध्याभास. रूपत्वरहितैतद्विशेषणविशेष्योभयाभावानधिकरणालङ्कारः
194 50) अप्रस्तुतप्रशंसालंकारलक्षणम् -
'प्रस्तुतत्वावच्छेदकधर्मप्रतियोगिकान्योन्याभावाधिकरणधर्मावच्छेदकेन प्रतीयमानपदार्थात् प्रस्तुतप्रतिपत्तिरप्रस्तुतप्रशंसा' 198
आक्षेपः'

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348