Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
278
(31) विभावनालंकार लक्षणम्
' यन्निष्ठकारणतानिरूपितकार्यताश्रयत्वेन यद्बुद्धिःस्थं तेन
विना तस्यास्तित्वमात्रोपनिबद्धो विभावनालंकारः
32 ) असङ्गत्यलंकारलक्षणम् -
33) अन्योन्यालंकार लक्षणम्
-
' कार्यकारणयोः केनाप्यतिशयेनासङ्गतत्वप्रकारकं युगपद्भिन्न
देशस्थत्वप्रकाशनमसङ्गतिः
34) विचित्रालंकारलक्षणम्
,
――――
"
35) प्रतीपालंकारलक्षणम् -
' स्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिविपरीतफलकप्रयत्नो विचित्रालङ्कारः
' येन यदवच्छेदकावच्छिन्नक्रियया यो उपक्रियते तस्य तदवच्छेदकावच्छिन्नक्रियायाः तेनोपकारजननमन्योन्यालङ्कारः ' 159
36) दीपकालंकार लक्षणम् -
"
'उपमेयस्य केनचिदतिशयेन उपमानप्रातिकूल्याचरणं प्रतीपम् '
'प्रस्तुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तं निगद्यते ॥ '
इति विद्यानाथ लक्षणमेवोरीकृतम् ।
37) तुल्ययोगितालंकारलक्षणम् -
अलङ्कारराघवे
' केवलप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्वे सति केवलाप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्त्वं यत्र नास्ति नैतद्विशेषणविशेष्योभयाभावानाधारभूता तुल्ययोगिता '
153
156
161
163
164
168

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348