Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 327
________________ 278 (31) विभावनालंकार लक्षणम् ' यन्निष्ठकारणतानिरूपितकार्यताश्रयत्वेन यद्बुद्धिःस्थं तेन विना तस्यास्तित्वमात्रोपनिबद्धो विभावनालंकारः 32 ) असङ्गत्यलंकारलक्षणम् - 33) अन्योन्यालंकार लक्षणम् - ' कार्यकारणयोः केनाप्यतिशयेनासङ्गतत्वप्रकारकं युगपद्भिन्न देशस्थत्वप्रकाशनमसङ्गतिः 34) विचित्रालंकारलक्षणम् , ―――― " 35) प्रतीपालंकारलक्षणम् - ' स्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिविपरीतफलकप्रयत्नो विचित्रालङ्कारः ' येन यदवच्छेदकावच्छिन्नक्रियया यो उपक्रियते तस्य तदवच्छेदकावच्छिन्नक्रियायाः तेनोपकारजननमन्योन्यालङ्कारः ' 159 36) दीपकालंकार लक्षणम् - " 'उपमेयस्य केनचिदतिशयेन उपमानप्रातिकूल्याचरणं प्रतीपम् ' 'प्रस्तुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तं निगद्यते ॥ ' इति विद्यानाथ लक्षणमेवोरीकृतम् । 37) तुल्ययोगितालंकारलक्षणम् - अलङ्कारराघवे ' केवलप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्वे सति केवलाप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्त्वं यत्र नास्ति नैतद्विशेषणविशेष्योभयाभावानाधारभूता तुल्ययोगिता ' 153 156 161 163 164 168

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348