SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 278 (31) विभावनालंकार लक्षणम् ' यन्निष्ठकारणतानिरूपितकार्यताश्रयत्वेन यद्बुद्धिःस्थं तेन विना तस्यास्तित्वमात्रोपनिबद्धो विभावनालंकारः 32 ) असङ्गत्यलंकारलक्षणम् - 33) अन्योन्यालंकार लक्षणम् - ' कार्यकारणयोः केनाप्यतिशयेनासङ्गतत्वप्रकारकं युगपद्भिन्न देशस्थत्वप्रकाशनमसङ्गतिः 34) विचित्रालंकारलक्षणम् , ―――― " 35) प्रतीपालंकारलक्षणम् - ' स्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिविपरीतफलकप्रयत्नो विचित्रालङ्कारः ' येन यदवच्छेदकावच्छिन्नक्रियया यो उपक्रियते तस्य तदवच्छेदकावच्छिन्नक्रियायाः तेनोपकारजननमन्योन्यालङ्कारः ' 159 36) दीपकालंकार लक्षणम् - " 'उपमेयस्य केनचिदतिशयेन उपमानप्रातिकूल्याचरणं प्रतीपम् ' 'प्रस्तुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तं निगद्यते ॥ ' इति विद्यानाथ लक्षणमेवोरीकृतम् । 37) तुल्ययोगितालंकारलक्षणम् - अलङ्कारराघवे ' केवलप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्वे सति केवलाप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्त्वं यत्र नास्ति नैतद्विशेषणविशेष्योभयाभावानाधारभूता तुल्ययोगिता ' 153 156 161 163 164 168
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy