SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अनुबन्धः 137 139 24) पर्यायोक्तालंकारलक्षणम् - 'प्रस्तुतकार्यवर्णनय। अप्रस्तुतकारणावगमनमप्रधानावस्थापन्नं सत् पर्यायोक्तमलङ्कारः' 25) स्वभावोक्त्यलंकारलक्षणम् - विद्यानाथलक्षणमेवाङ्गीकृतम् । तत्तु लक्षणम् - ‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ' 26) विरोधालंकारलक्षणम् - 'जात्यादेः जात्यादिभिः सह विरोधाभासरूपत्वाधिकरणत्वे सति द्रव्यस्य द्रव्येण सह विरोधाभासरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणविरोधाभासो विरोधालङ्कारः' 27) विशेषालंकारलक्षणम् - 'आधाररहिताधेयरूपत्वान्नैकगोचरैकरूपत्वाधिकरणत्वे सत्यशक्यवस्तुकरणरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावा नधिकरणं विशेषालङ्कारलक्षणम्' 28) विषमालंकारलक्षणम् - 'विरुद्धकार्योत्पत्तिरूपत्वानोत्पत्तिरूपत्वाधिकरणत्वे सति विरूपघटनारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधि करणं विषमालंकारः' 29) समालंकारलक्षणम् - 'अनतिशयोक्तिमूलत्वे सत्यनुरूपधटनम् अनौपम्यपर्यन्तत्वे सत्यनुरूपघटनं वा समालङ्कारः' 30) अधिकालंकारलक्षणम् - . लक्षणभागः लुप्तः इति प्रतिभाति । 144 147 149 150
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy