SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 276 अलङ्कारराघवे 120 123 126 17) वक्रोक्त्यलंकारलक्षणम् - 'अन्यथोक्तस्य वाक्यस्य काक्वान्यथायोजनरूपत्वाधिकरणत्वे सति श्लेषेणान्यथायोजनरूपत्वानधिकरणं समुच्चिकैद्विशेषण विशेष्योभयाभावानधिकरणयोजनं वक्रोक्तिः' 18) व्याजोत्यलंकारलक्षणम् - 'व्याजत्वेन व्याजेनोद्भूतवस्तुनिगूहनं व्याजोक्तिः' 19) मीलनालकारलक्षणम् - 'प्रबलवस्तुत्वावच्छेदकावच्छिन्नवस्तुना वस्त्वन्तरनिगूहनं मीलनम्' 20) सामान्यालंकारलक्षणम् - 'रूपत्वादिधर्मावान्तरधर्मेण यद्गुणसाम्यं तद्व्यतिरेकप्रतियोगिवस्त्वन्तरेक्यकथनं सामान्यालङ्कारः' 129 21) तद्गुणालंकारलक्षणम् - 'अन्योत्कृष्टगुणातिसमयावच्छेदेन पूर्ववदप्रतीयमानस्वगुणत्वे सत्यन्योत्कृष्टगुणातिः तद्गुणालङ्कारः' 22) अतद्गुणालंकारलक्षणम् - __'सति हेतावन्यगुणस्वीकारत्वावच्छिन्नान्यगुणस्वीकाराभावो अतद्गुणः' 133 23) विशेषोक्त्यलंकारलक्षणम् - ' यादृशपदार्थस्तादृशपदार्थोत्पत्तिः प्रसिद्धा, तादृशपदार्थेसत्येव तादृशपदार्थानुत्पत्युपनिबन्धनेन कस्यापि विशेषस्य प्रकाशनं विशेषोक्तिः' 132 134
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy