SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अनुबन्धः । 104 107 12) अतिशयोक्त्यलंकारलक्षणम् – 'भेदे अभेदः, अभेदे भेदः, संबन्धे असंबन्धः, असंबन्धे संबन्धः एवंविधैकैकरूपत्वाधिकरणत्वे सति कार्यकारणविपर्ययरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधि. करणमतिशयोक्तिः' 13) सहोक्त्यलंकारलक्षणम् - विद्यानाथलक्षणमेवाङ्गीकृतम् । तत्तु 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥' 14) सहितोक्त्यलंकारलक्षणम् - i) — अनेन वस्तुसंबन्धो यत्रैकद्वारतो भवेत् । सा सहोक्तिसमानाङ्गा सहितोक्तिरितीर्यते ॥ ii) ' यत्र अनेकपदार्थानामेकद्वारा अन्वये अतिशयोक्त्या सिद्धे उपमानोपमेयभावः कल्प्यते तत्र सहितोक्तिः । 15) विनोक्त्यलंकारलक्षणम् - 'रम्यतावत्त्वे सत्यरम्यत्वरहितं रम्यत्वारम्यत्वोभयाभावानधिकरणम् एकेनापि विना भूतं वस्तु यत्रोपनिबध्यते सा विनोक्तिः 16) समासोक्त्यलंकारलक्षणम् - 'अश्लिष्टविशेष्यत्वे सत्यविशेषणतौल्यनिबन्धनाप्रस्तुतव्यक्तेरप्रधानत्वे सति प्रस्तुतविशेषणसाम्यात् अप्रस्तुतव्यक्तित्वं समासोक्तिः 110 113 116
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy