Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 326
________________ अनुबन्धः 137 139 24) पर्यायोक्तालंकारलक्षणम् - 'प्रस्तुतकार्यवर्णनय। अप्रस्तुतकारणावगमनमप्रधानावस्थापन्नं सत् पर्यायोक्तमलङ्कारः' 25) स्वभावोक्त्यलंकारलक्षणम् - विद्यानाथलक्षणमेवाङ्गीकृतम् । तत्तु लक्षणम् - ‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ' 26) विरोधालंकारलक्षणम् - 'जात्यादेः जात्यादिभिः सह विरोधाभासरूपत्वाधिकरणत्वे सति द्रव्यस्य द्रव्येण सह विरोधाभासरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणविरोधाभासो विरोधालङ्कारः' 27) विशेषालंकारलक्षणम् - 'आधाररहिताधेयरूपत्वान्नैकगोचरैकरूपत्वाधिकरणत्वे सत्यशक्यवस्तुकरणरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावा नधिकरणं विशेषालङ्कारलक्षणम्' 28) विषमालंकारलक्षणम् - 'विरुद्धकार्योत्पत्तिरूपत्वानोत्पत्तिरूपत्वाधिकरणत्वे सति विरूपघटनारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधि करणं विषमालंकारः' 29) समालंकारलक्षणम् - 'अनतिशयोक्तिमूलत्वे सत्यनुरूपधटनम् अनौपम्यपर्यन्तत्वे सत्यनुरूपघटनं वा समालङ्कारः' 30) अधिकालंकारलक्षणम् - . लक्षणभागः लुप्तः इति प्रतिभाति । 144 147 149 150

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348