Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
284
भलङ्कारराघवे
241
242
73) कारणमालालङ्कारलक्षणम् -
'पूर्व पूर्व प्रति यदा हेतुः स्यादुत्तरोत्तरम् ।
तदा कारणमालाख्यमलकरणमुच्यते ॥' 74) मालादीपकालंङ्कारलक्षणम् -
.' यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् । प्रत्युत्कर्षावहत्त्वं तन्मालादीपकमुच्यते ॥'
इति विद्यानाथादिलक्षणमङ्गीकृतम्। 75) सारालङ्कारलक्षणम् -
'यत्रोचरोत्तरेषां स्यात् पूर्व पूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥'
- इति विद्यानाथलक्षणमङ्गीकृतम् । 77) संसृष्टयलंकारलक्षणम् -
. 'तिलतण्डुलन्यायेनालङ्काराणां मिथः संबन्धे संसृष्टिः' 78) संकरालङ्कारलक्षणम् -
'क्षीरनीरन्यायेन अलङ्काराणां मिथः संबन्धे संकरः'
243
:45
247

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348