Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
220
282
अलङ्कारराघवे 58) प्रत्यनीकालंकारलक्षणम् ---
'प्रतिपक्षप्राबल्ये येन केनापि संबन्धेन तदीयस्य तदीयत्वबुद्ध्या तिरस्कारः प्रत्यनीकालकारः'
216 59) अनुमानालंकारलक्षणम् -
'साध्यानाभाससाधननिर्देशसाध्यज्ञानरूपालङ्कारोऽनुमाना
लङ्कारः 60) काव्यलिङ्गालङ्कारलक्षणम् -
'ज्ञापकसमर्थकेतरहेतोरहेतुविवक्षितशब्दार्थत्वगतत्वे काव्यलिङ्गम् '
223 61) अर्थान्तरन्यासालंकारलक्षणम् -
'सापेक्षस्यार्थस्यार्थान्तरेण समर्थनमर्थान्तरन्यासः' 62) यथासंख्यालङ्कारलक्षणम् -
'उद्दिष्टानां पदर्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते ॥'
इति विद्यानाथादिलक्षणमेवाङ्गीकृतम् 226 63) अर्थापत्यलङ्कारलक्षणम् -
'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥'
इति विद्यानाथादिलक्षणमेवोरीकृतम्। 227 64) परिसंख्यालङ्कारलक्षणम् -
'एकस्य वस्तुनोऽनेकत्र प्राप्तावेकत्र नियमनेन अन्यनिवृत्तित्वेन विवक्षितान्यनिवृत्तिः परिसंख्या'
229
225
अनूहशा

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348