Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 330
________________ 281 अनुबन्धः 51) व्याजस्तुत्यलंकारलक्षणम् - 'निन्दया स्तुतिरूपत्वे सति स्तुत्या निन्दारूपत्वानधिकरण मेतद्विशेषणविशेष्योभयाभावानधिकरणमलङ्कारो व्याजस्तुतिः' 201 - 22) सूक्ष्मालंकारलक्षणम् - 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्मः उच्यते' इत्यादिविद्या नाथादिलक्षणान्येव अङ्गीकृतानि । 53) उदात्तालंकारलक्षणम् - 'समृद्धिमद्वस्तुवर्णनरूपत्वाधिकरणत्वे सति महापुरुषचरितस्याङ्गत्वरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणालङ्कारः उदात्तालङ्कारः' . 204 54) परिवृत्त्यलंकारलक्षणम् - ' यस्य कस्यचिद्वस्तुनो येन केनापि विनिमयः परिवृत्तिः' यद्वा –'समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य समत्वे सति न्यूनत्वानधिकरणत्वेन वस्तुना विनिमयः परिवृत्तिः' 206 55) पर्यायालंकारलक्षणम् - 'एकत्वाधिकरणत्वे सत्यनेकत्वानधिकरणाधेयकस्य वर्तनं पर्यायः 56) भाविकालंकारलक्षणम् - 'अद्भुतार्थकथनादद्भुतार्थत्वेनाप्रत्यक्षपदार्थत्य प्रत्यक्षायमाणत्वं भाविकम्' 210 57) व्याघातालंकारलक्षणम् - ' यदवच्छेदकावच्छिन्नेन येनोपायेन यद्वस्तु यथैव क्रियते तदवच्छेदकावच्छिन्नेन तेनैवोपायेन तदन्येन का तस्यान्यथाकरणं व्याघातः 213 ___208

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348