________________
281
अनुबन्धः
51) व्याजस्तुत्यलंकारलक्षणम् -
'निन्दया स्तुतिरूपत्वे सति स्तुत्या निन्दारूपत्वानधिकरण
मेतद्विशेषणविशेष्योभयाभावानधिकरणमलङ्कारो व्याजस्तुतिः' 201 - 22) सूक्ष्मालंकारलक्षणम् -
'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्मः उच्यते' इत्यादिविद्या
नाथादिलक्षणान्येव अङ्गीकृतानि । 53) उदात्तालंकारलक्षणम् -
'समृद्धिमद्वस्तुवर्णनरूपत्वाधिकरणत्वे सति महापुरुषचरितस्याङ्गत्वरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणालङ्कारः उदात्तालङ्कारः' .
204 54) परिवृत्त्यलंकारलक्षणम् -
' यस्य कस्यचिद्वस्तुनो येन केनापि विनिमयः परिवृत्तिः' यद्वा –'समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य
समत्वे सति न्यूनत्वानधिकरणत्वेन वस्तुना विनिमयः परिवृत्तिः' 206 55) पर्यायालंकारलक्षणम् -
'एकत्वाधिकरणत्वे सत्यनेकत्वानधिकरणाधेयकस्य वर्तनं
पर्यायः 56) भाविकालंकारलक्षणम् -
'अद्भुतार्थकथनादद्भुतार्थत्वेनाप्रत्यक्षपदार्थत्य प्रत्यक्षायमाणत्वं भाविकम्'
210 57) व्याघातालंकारलक्षणम् -
' यदवच्छेदकावच्छिन्नेन येनोपायेन यद्वस्तु यथैव क्रियते तदवच्छेदकावच्छिन्नेन तेनैवोपायेन तदन्येन का तस्यान्यथाकरणं व्याघातः
213
___208