SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 280 अलङ्कारराघवे 44) परिकरांकुरालंकारलक्षणम् - 'तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र । स परिकरांकुरनामालङ्कारः कीर्तितः कविभिः ॥' इत्येकावळीकारलक्षणमङ्गीकृतम् । 187 45) सविकल्पकालंकारलक्षणम् – 'विशेषणानां वैशिष्टयं विशष्ये भासते सकृत् । यत्रेयं धीरलङ्कारः सविकल्पक इष्यते ॥' 46) निर्विकल्पकालंकारलक्षणम् - ' स्वरूपमात्रं वैशिष्टयं विना गृह्णाति या मतिः । असौ कविभिराख्यातोऽलङ्कारो निर्विकल्पकः ॥' 47) धारावाहिकालंकारलक्षणम् - 'ज्ञात एव पदार्थे या पुनः पुनरुदेति धीः । . आदरादिवशेनेयं धारावाहिन्यलंक्रिया ॥' 48) प्रत्यभिज्ञालंकारलक्षणम् - __ 'पूर्वानुभूतसंस्कारसहितेन्द्रियजा मतिः । स प्रत्यभिज्ञालङ्कार इति बुद्धिमतां मतम् ॥' 49) आक्षेपालंकारलक्षणम् - 'विशेषबोधाय निषेधाभासकथनरूपत्वे सत्यनिष्टविध्याभास. रूपत्वरहितैतद्विशेषणविशेष्योभयाभावानधिकरणालङ्कारः 194 50) अप्रस्तुतप्रशंसालंकारलक्षणम् - 'प्रस्तुतत्वावच्छेदकधर्मप्रतियोगिकान्योन्याभावाधिकरणधर्मावच्छेदकेन प्रतीयमानपदार्थात् प्रस्तुतप्रतिपत्तिरप्रस्तुतप्रशंसा' 198 आक्षेपः'
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy