Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 332
________________ अनुबन्ध: 65 ) नियमालङ्कारलक्षणम् - ' एकत्रानेक वस्तूनां प्राप्तावेकस्य वस्तुनः । नियमोऽलंकृतिज्ञानां नियमालंकृतिर्मता ॥ " 66 ) अपूर्वालङ्कारलक्षणम् — अत्यन्तालक्षितार्थस्य प्राप्तिर्यत्र निबध्यते । एषालङ्कारशास्त्रज्ञैरपूर्वालंकृतिस्स्मृता ॥ 67) उत्तरालङ्कारलक्षणम् - 'उत्तरात् प्रश्नोन्नयनरूपत्वे सत्यसकृत् प्रश्नोत्तरोपनिबन्धरूपत्वानधिकरणमेतद्विशेषणविशष्योभयाभावानधिकरणालङ्कारः 68 ) विकल्पालङ्कारलक्षणम् 'विरोधे तुल्यबलयोः विकल्पालंकृतिर्मता ' इति विद्यानाथादिलक्षणमुररीकृतम् । 69) समुच्चयालङ्कारलक्षणम् ' जातिद्रव्यातिरिक्तभावानां यौगपद्येन 71) फलसमुच्चयालंकारलक्षणम् 70 ) द्वितीयसमुच्चयालंकारलक्षणम् (तत्करालङ्कारलक्षणम् ) " ' खले कपोतन्यायेन प्रवृत्तानां कारणानां स्वभावेन एकस्मिन् सति कार्ये व्यापारस्तत्करः " - ' युगपद्धेतुनैकेन यत्रानेकफलोदयः । अलङ्कारोऽयमाख्यातो बुधैः फलसमुच्चयः ॥' 72) समाध्यलंकारलक्षणम् - -- " ' एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् । कालातलीयनियतः स समाधिरुदीर्यते ॥ ' " इति विद्यानाथादिलक्षणमेवाङ्गीकृतम् । 283 231 231 232 234 235 238 238 240

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348