Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
अनुबन्ध:
65 ) नियमालङ्कारलक्षणम् -
' एकत्रानेक वस्तूनां प्राप्तावेकस्य वस्तुनः । नियमोऽलंकृतिज्ञानां नियमालंकृतिर्मता ॥
"
66 ) अपूर्वालङ्कारलक्षणम्
— अत्यन्तालक्षितार्थस्य प्राप्तिर्यत्र निबध्यते । एषालङ्कारशास्त्रज्ञैरपूर्वालंकृतिस्स्मृता ॥
67) उत्तरालङ्कारलक्षणम्
-
'उत्तरात् प्रश्नोन्नयनरूपत्वे सत्यसकृत् प्रश्नोत्तरोपनिबन्धरूपत्वानधिकरणमेतद्विशेषणविशष्योभयाभावानधिकरणालङ्कारः
68 ) विकल्पालङ्कारलक्षणम्
'विरोधे तुल्यबलयोः विकल्पालंकृतिर्मता '
इति विद्यानाथादिलक्षणमुररीकृतम् ।
69) समुच्चयालङ्कारलक्षणम्
' जातिद्रव्यातिरिक्तभावानां यौगपद्येन
71) फलसमुच्चयालंकारलक्षणम्
70 ) द्वितीयसमुच्चयालंकारलक्षणम् (तत्करालङ्कारलक्षणम् )
"
' खले कपोतन्यायेन प्रवृत्तानां कारणानां स्वभावेन एकस्मिन् सति कार्ये व्यापारस्तत्करः
"
-
' युगपद्धेतुनैकेन यत्रानेकफलोदयः । अलङ्कारोऽयमाख्यातो बुधैः फलसमुच्चयः ॥'
72) समाध्यलंकारलक्षणम् -
--
"
' एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् । कालातलीयनियतः स समाधिरुदीर्यते ॥ '
"
इति विद्यानाथादिलक्षणमेवाङ्गीकृतम् ।
283
231
231
232
234
235
238
238
240

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348