Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 323
________________ 274 अलङ्कारराघवे 64 नुत्पादकनिर्णीतविशेषांशतादात्म्यावस्थितैकारोपः परिणा मालंकारः' 7) भ्रान्तिमदलंकारलक्षणम् - 'अलंकारत्वे सति व्यधिकरणप्रकारकव्यवहारहेतुतावच्छेदका वच्छिन्नाधिष्ठानसदृशवस्त्वन्तरनिश्चयो भ्रान्तिमान्' 8) अपह्नवालंकारलक्षणम् - 1) 'प्रकृतं निषिध्य तत्सादृश्यान्यप्रसाधनरूपत्वाधिकरणवे सति प्रकृतसदृशं प्रसाध्य प्रकृतनिषेधरूपत्वानधिकरणत्वे सत्येतद्विशेषणविशेष्योभयानधिकरणत्वमपह्नवत्वम् ' 73 ii) ' विषयापह्नवसहकृतस्वसत्ताविनाभूतसत्ताधिकरणचमत्कारक सदृशारोपो अपह्नवः' 9) सन्देहालंकारलक्षणम् - 'प्रकृतसदृशाप्रकृतस्येदन्तयानिर्दिष्टाप्रकृतार्थमित्तिकांशीभूत सन्देहगोचरत्वात्यन्ताभावानधिकरणत्वं सन्देहालङ्कारत्वम्' 78 10) उल्लेखालंकारलक्षणम् - 'अनेकधर्मसंबन्धाद्विषयाश्रयभेदत्वविशिष्टगृहीतृभेदत्वानधिकरणभेदव्यतिरिक्तभेदात् एकस्यानेकधोल्लेखनम् उल्लेखा लंकारः' 11) उत्प्रेक्षालंकारलक्षणम् - ' यत्रानुपात्तं नियमात् प्रकृतं न भवत्यसौ उत्प्रेक्षाध्यवसायस्स्यादिति लक्षणनिर्णयः । यत्राध्यवसाये प्रकृतस्य पृथगुपादानमनावश्यकमसावध्यवसायः उत्प्रेक्षा' क्षणम् 90

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348