Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
274
अलङ्कारराघवे
64
नुत्पादकनिर्णीतविशेषांशतादात्म्यावस्थितैकारोपः परिणा
मालंकारः' 7) भ्रान्तिमदलंकारलक्षणम् -
'अलंकारत्वे सति व्यधिकरणप्रकारकव्यवहारहेतुतावच्छेदका
वच्छिन्नाधिष्ठानसदृशवस्त्वन्तरनिश्चयो भ्रान्तिमान्' 8) अपह्नवालंकारलक्षणम् - 1) 'प्रकृतं निषिध्य तत्सादृश्यान्यप्रसाधनरूपत्वाधिकरणवे सति
प्रकृतसदृशं प्रसाध्य प्रकृतनिषेधरूपत्वानधिकरणत्वे सत्येतद्विशेषणविशेष्योभयानधिकरणत्वमपह्नवत्वम् '
73 ii) ' विषयापह्नवसहकृतस्वसत्ताविनाभूतसत्ताधिकरणचमत्कारक
सदृशारोपो अपह्नवः' 9) सन्देहालंकारलक्षणम् -
'प्रकृतसदृशाप्रकृतस्येदन्तयानिर्दिष्टाप्रकृतार्थमित्तिकांशीभूत
सन्देहगोचरत्वात्यन्ताभावानधिकरणत्वं सन्देहालङ्कारत्वम्' 78 10) उल्लेखालंकारलक्षणम् -
'अनेकधर्मसंबन्धाद्विषयाश्रयभेदत्वविशिष्टगृहीतृभेदत्वानधिकरणभेदव्यतिरिक्तभेदात् एकस्यानेकधोल्लेखनम् उल्लेखा
लंकारः' 11) उत्प्रेक्षालंकारलक्षणम् -
' यत्रानुपात्तं नियमात् प्रकृतं न भवत्यसौ उत्प्रेक्षाध्यवसायस्स्यादिति लक्षणनिर्णयः । यत्राध्यवसाये प्रकृतस्य पृथगुपादानमनावश्यकमसावध्यवसायः उत्प्रेक्षा'
क्षणम्
90

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348