Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
ग्रन्थकृता यज्ञेश्वरदीक्षितेन प्रोक्तानामलङ्कारलक्षणानां संग्रहः
-०अलङ्कारसामान्यलक्षणम् - 'शय्याव्यतिरिक्तसंयुक्तशब्दार्थगतधर्मविशेषोऽलङ्कारः'
पुटसंख्या
2
I शब्दालङ्कारप्रकरणम् 1) च्छेकानुप्रासालंकारलक्षणम् -
'द्वयोर्व्यञ्जनयुग्मयोरावय॑मानस्वाक्लिष्टोच्चारणप्रयोजकवर्णव्यति
रिक्तवर्णानन्तरितसंख्यानियमावच्छिन्ना वृत्तिः च्छेकानुप्रासः' 7 2) वृत्त्यनुप्रासालंकारलक्षणम् -
'एकद्वित्रिव्यञ्जनावृत्तिरूपत्याधिकरणत्वे सति त्रिप्रभृति
व्यञ्जनावृत्तित्वानधिकरणासकृद्व्यञ्जनमात्रवृर्त्तिवृत्त्यनुप्रासः' 3) यमकालंकारलक्षणम् -
___ 'अनानुषङ्गिकस्वरसहितव्यञ्जनावृत्तिर्यमकम्' 4) चित्रालंकारलक्षणम् -
'पद्मगोमूत्रिकाबन्धाद्याकारहेतुत्वे लिप्यक्षराणां पद्मादि
चित्रमिति गीयते' 5) पुनरुक्तवदाभासालंकारलक्षणम् - _ 'यत्रार्थः प्रमुख किंचित् भासते पुनरुक्तवत् ।
पुनरुक्तवदाभासोऽलङ्कारस्स सतां मतः ॥' 6) लाटानुप्रासालंकारलक्षणम् -
'तात्पर्यभेदयुक्तशब्दार्थपौनरुक्त्यं लाटानुप्रासः

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348