Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
अनुबन्धः
48
II अर्थालङ्कारप्रकरणम् . j) उपमालंकारलक्षणम् -
'भेदाभेदप्राधान्यविलसितप्रकृताऽप्रतियोगिकश्लेषस्थलाप्रतीयमानचमत्कारापर्यवसायिसाम्यप्रतियोगिकान्योन्याभावाधिकरण
दोषत्वाऽनधिकरणैकातिरिक्तार्थगतसाम्यम् उपमा' 2) अनन्वयालंकारलक्षणम् -
‘सादृश्यत्वेनानेकत्र प्राप्तस्य सादृश्यस्यैकत्र नियमनेन द्वितीय
सब्रह्मचारिनिवृत्तिपर्यवसानमनन्वयः' 3) उपमेयोपमालंकारलक्षणम् - _i) 'व्यक्त्यनपेक्षनैयत्येन उपमानोपमेयत्वप्रकारकानुसन्धानविषययोः
उपमानोपमेयत्वोपलक्षितकोटयोर्वाक्यान्तरेण वैपरीत्येनोपादान. मुपमेयोपमा'
ii) ' तृतीयसब्रचारिनिवृत्तिपर्यवसितालंकृतिरुपमेयोपमा' 51 4) स्मरणालंकारलक्षणम् - - _ 'यद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगसदृशदर्शनं तादृक्
स्मरणोपनिबन्धः स्मरणालंकारः' 5) रूपकालंकारलक्षणम् –. . .. अपह्नवाविनाभूतानियतकोट्यनवगाह्यबुद्धिपूर्वकारोपान्यो
न्याभावाधिकरणप्रकृतप्रधानकान्योपयोगित्वात्यन्ताभावाधि
करणारोपो रूपकम्' 6) परिणामालंकारलक्षणम् - ... ' तर्कितयद्व्यतिरेकसत्ताविनाभूतसत्ताधिकरणतर्कितव्यतिरेक.
प्रतियोगिप्रकृतकार्यत्वे सति आरोपान्तरानुकूलारोपजिज्ञासा

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348