Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 322
________________ अनुबन्धः 48 II अर्थालङ्कारप्रकरणम् . j) उपमालंकारलक्षणम् - 'भेदाभेदप्राधान्यविलसितप्रकृताऽप्रतियोगिकश्लेषस्थलाप्रतीयमानचमत्कारापर्यवसायिसाम्यप्रतियोगिकान्योन्याभावाधिकरण दोषत्वाऽनधिकरणैकातिरिक्तार्थगतसाम्यम् उपमा' 2) अनन्वयालंकारलक्षणम् - ‘सादृश्यत्वेनानेकत्र प्राप्तस्य सादृश्यस्यैकत्र नियमनेन द्वितीय सब्रह्मचारिनिवृत्तिपर्यवसानमनन्वयः' 3) उपमेयोपमालंकारलक्षणम् - _i) 'व्यक्त्यनपेक्षनैयत्येन उपमानोपमेयत्वप्रकारकानुसन्धानविषययोः उपमानोपमेयत्वोपलक्षितकोटयोर्वाक्यान्तरेण वैपरीत्येनोपादान. मुपमेयोपमा' ii) ' तृतीयसब्रचारिनिवृत्तिपर्यवसितालंकृतिरुपमेयोपमा' 51 4) स्मरणालंकारलक्षणम् - - _ 'यद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगसदृशदर्शनं तादृक् स्मरणोपनिबन्धः स्मरणालंकारः' 5) रूपकालंकारलक्षणम् –. . .. अपह्नवाविनाभूतानियतकोट्यनवगाह्यबुद्धिपूर्वकारोपान्यो न्याभावाधिकरणप्रकृतप्रधानकान्योपयोगित्वात्यन्ताभावाधि करणारोपो रूपकम्' 6) परिणामालंकारलक्षणम् - ... ' तर्कितयद्व्यतिरेकसत्ताविनाभूतसत्ताधिकरणतर्कितव्यतिरेक. प्रतियोगिप्रकृतकार्यत्वे सति आरोपान्तरानुकूलारोपजिज्ञासा

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348