Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
238
अलङ्कारराघवे
एकत्वात् । किञ्च अचेतनकारणसमुच्चय विद्यानाथलक्षणस्याऽव्याप्तिं को वारयेत् : तेषां चेतनधर्मसमुद्योगाभावात् । तस्मात् तत्करालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते-
' खले कपोतन्यायेन प्रवृत्तानां कारणानां स्वभावेन एकस्मिन् सति कार्ये व्यापारस्तत्करः इति लक्षणनिष्कर्षः ।
"
न समाध्यलङ्कारेऽतिव्याप्तिः । तत्र खले कपोतन्यायेन कारणानामप्रवृत्तेः । न च ' खले कपोताः पतिता:' इत्यादावतिप्रसङ्गः । तत्र स्वभावेन कार्य - स्यैकत्वाभावात् । उदाहरणम् -
' शीलं विद्या सकलविषया सच्चरित्रं पवित्रं वेदान्तोक्तस्सुगुणनिकरोऽखण्ड कीर्तिप्रतापौ । लक्ष्मीः साक्षात् रघुपतिमलंकुर्वते निर्विकामाः तेनैवालङ्करणमयते भूषणानां प्रपञ्चः ' ॥ ' अत्र शीलविद्यादीनां सर्वेषां खले कपोतन्यायेन रामालङ्कारसाधकत्वम् ।
॥ अथ फलसमुच्चयालङ्कारः ॥
अस्य पेटिकासङ्गतिः पूर्ववत् । अस्य कविप्रौढिमात्रकल्पितत्वेन उक्तसमुच्चयद्वयापेक्षया जघन्यत्वात् तदानन्तर्यमित्यवान्तरसङ्गतिः ।
1
101
6
युगपद्धेतुनैकेन यत्रानेकफलोदयः । अलङ्कारोऽयमाख्यातो बुधैः फलसमुच्चयः || '
निगदव्याख्यातं लक्षणम् ।
मन्दाक्रान्तावृत्तम् । ‘मन्दाक्रान्ता जलधिषडगैम्भ नतौ ताद्गुरू चेत्' इति तल्लक्षणं वृत्तरत्नाकरे ।

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348