Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
फलसमुच्चयालङ्कारप्रकरणम्
239
'मुक्ता जटास्त्वयि महामुकुटं दधाने
साकेतहृदयोत्सवभूमलाभः । मातुर्ममापि भुवनेष्वयशोविनाशः
_ सिद्धयन्ति राम ! भुवि योग्यनृपालवत्वम् ।। अत्र वनवासं विना रामस्य मुकुटधारणरूपकारणेन युगपदमेकफलसिद्धिः ।
॥ अथ समाध्यलंकारः॥ पूर्ववदस्य पेटिकासङ्गतिः । अस्यापि कार्यकारणभावगर्भत्वेन तत्करा नन्तर्यजात्यवान्तरसङ्गतिः। तत्र – 'कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधिः'
इत्यलङ्कारसर्वस्वकारः । 'समाधिः सुकरं कार्य कारणान्तरयोगतः' .
इति काव्यप्रकाशकारः ।
पट्टाभिषेकवेलायां रामे मुकुटं दधाने सति तं प्रति कैकेय्याः उक्तिरियम् - अयि राम ! त्वयि महामुकुटं दधाने सति जटाः - वनवासायां बद्धाः जटाः मुक्ताः । एवमेव जटाः मुक्ति प्राप्तवत्यः । साकेतजनहृदये पट्टाभिषेकोत्सवेनानेन अधिकानन्दः सञ्जातः । मातुः ममापि लोके स्थितस्य अपयशसः नाशः इदानीमभूत् । भुवि योग्यनृपालवत्त्वमपि सम्पन्नम् इति । अत्र जटानां मुक्तिरेव फलम् । साकेतजनानामधिकानन्दप्राप्तिरेव फलम् । कैकेय्याः अपयशोविनाश एव फलम् । भुवः योन्यनृपाललाभ एव फलमिति फलचतुष्कं समुच्चीयतेऽत्र इति फलसमुच्चयालङ्कारः । वसन्ततिलकावृत्तम् ।

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348