Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
सारालङ्कारप्रकरणम्
243
'वस्तुस्पृहणीयत्वे विश्रान्ति चेद्यथोत्तरं तनुते । सारो नाम तदानीं कथितोऽलङ्कारज्ञैः ॥' इत्येकावळीकारः । ।
'उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते' इति विद्यानाथः । . निगदव्याख्यातानि लक्षणानि । उदाहरणानि -
'जगत्सु देवता भाति देवतायां च राघवः । राघवे रत्नमुकुटं मुकुटे रुचिमण्डलम् ॥' अत्र उत्तरोत्तरं प्रकाशोत्कर्षः ।
-0
॥ अथ एकावल्यलङ्कारः ॥ अस्यापि पूर्ववत्पेटिकासङ्गतिः । परिशेषात् पूर्वानन्तर्यमित्यवान्तरसङ्गतिः। 'यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली'
.
इत्यलङ्कारसर्वस्वकारः । 'स्थाप्यतेऽपोह्यते वाऽपि यथापूर्व परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥'
इति काव्यप्रकाशकारः । 'परम्पराक्रमात् पूर्व पूर्व प्रति विशेषणम् । स्थापनापोहनाभ्यां च सेयमेकावली द्विधा ||'
.. इति साहित्यचिन्तामणिकारः । 'यत्रोत्तरोत्तरेषां स्यात् पूर्व पूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥' इति विद्यानाथः ।
तत्र आद्यद्वितीयतृतीयलक्षणानि न युक्तानि । परस्य परस्य पूर्व पूर्व प्रति विशेषणतया स्थापनमेकावलीत्युक्ते तादृशापोहनरूपैकावल्यामव्याप्तेः ।

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348