Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 290
________________ कारणमालालङ्कारप्रकरणम् 241 'यद्यत्पूर्व तत्तद्यथोत्तरं चेत् क्रमेण संश्रयति । हेतुत्वं भवति तदा कारणमालेत्यलङ्कारः ॥' इति विद्याधरः। 'पूर्व पूर्व प्रति यदा हेतुः स्यादुत्तरोत्तरम् । तदा 'कारणमालाख्यमलंकरणमुच्यते ॥' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् - 'सुकृतेन मतिर्मतितः कविता कविताविभवेन कृतिर्विमला । कृतितो रघुनाथतनूस्सदलंकृतिवर्णन मेतदतीव फलम् ॥' ॥ अथ मालादीपकालंकारः ॥ अस्यापि पूर्ववत्पेटिकासङ्गतिः। पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुत्वरूपकारणमालानन्तरं पूर्वपूर्वस्योत्तरोत्कर्षावहत्वरूपमालादीपकस्य बुद्धिःस्थत्वात् प्रासङ्गिक्यवान्तरसङ्गतिः। तत्र - 'पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्' . इत्यलङ्कारसर्वस्वकारः । 'यथोत्तरं चेत्पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात् ।। (काव्यप्रकाशः-१० उल्लासः) ' 'मेतदेदवफला' इति 'त' प्रतौ अशुद्धः पाठः दृश्यते । 'न' प्रतावपि अशुद्धपाठ एव । 'मेतदतीवफलम् ' इति शोधितः । ' तोटकवृत्तम् । ‘इह तोटकमम्बुधिसैः कथितम्' इति तल्लक्षणं वृत्तरलाकरे ।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348