SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पुटसंख्या 1-5 अलङ्कारराघवम् (यज्ञेश्वरदीक्षितविरचितम्) द्वितीयो भागः ग्रन्थभागस्य विषयानुक्रमणिका विषयाः १. मङ्गळाचरणम् २. अलकारसामान्यलक्षणम् ३ अलङ्कारविभागः शब्दालङ्कारप्रकरणम्--5-20 ४ च्छेकानुप्रासः -उदाहरणम् ५ वृत्स्यनुप्रासः-उदाहरणे ६ यमकम् - उदाहरणानि ७ चित्रम् - उदाहरणानि ८ पुनरुक्तवदाभासः-विभागः – उदाहरणे ९ लाटानुप्रासः - उदाहरणम् ___ अर्थालङ्कारप्रकरणम् 21-249 १० अलङ्काराणां परस्परभेदविचारः ११ उपमालङ्कारः १२ उपमालङ्कारविभागः १३ पूर्णोपमायाः उदाहरणानि १४ लुप्तोपमायाः - उदाहरणानि १५ साधारणधर्मनिर्देशप्रकारः - उदाहरणानि १६ प्रकारान्तरेण उपमाविभागः - उदाहरणानि । 5-8 8-10 11-13 - 13-17 17-19 19-20 21-22 22-45 33 33-35 35-41 42-43 43-45
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy