________________
XXV
१७ अनन्वयालङ्कारः - उदाहरणम् १८ उपमेयोपमालङ्कारः - उदाहरणम् १९ स्मरणालङ्कारः - उदाहरणम् २० रूपकालङ्कारः २१ रूपकालंकारविभागः - उदाहरणानि २२ परिणामालङ्कारः २३ परिणामालंकारविभागः - उदाहरणानि .. २४ भ्रान्तिमदलंकारः - उदाहरणे २५ अपहवालङ्कारः २६ अपह्नवालङ्कारविभागः - उदाहरणे २७ सन्देहालङ्कारः २८ सन्देहालंकारविभागः - उदाहरणानि २९ उल्लेखालंकारः - उदाहरणानि ३० उत्प्रेक्षालंकारः ३१ उत्प्रेक्षालंकारविभागः ३२ उत्प्रेक्षालंकारोदाहरणानि ३३ अतिशयोक्तिः ३४ अतिशयोक्तिविभागः - उदाहरणानि ३५ सहोक्त्यलंकारः ३६ सहोक्त्यलंकारविभागः - उदाहरणानि ३७ सहितोक्त्यलंकारः - उदाहरणम् ३८ विनोक्त्यलंकारः - उदाहरणे ३९ समासोक्त्यलंकारः ४० समासोक्त्यलंकारविभागः - उदाहरणानि ४१ वक्रोक्त्यलंकारः
45-48 49-51 52-53 53-57 57-61 61-64 64-67 68-71 71-74 74-75 75-79 79-80 80-84 84-90 90-92 92-101 101-104 104-106 106-108 108-109 109-112 112-114 114-116 117-119 119-121