________________
xxiii
संशोधनालयस्यास्य सूक्ष्मचित्रग्रहणविभागस्य Microfilm section) चित्रग्राहकाः श्रीमन्तः सि. एस्. श्रीनिवासन्महाशयाः तथा मित्रवर्याः एस्. सुब्बराव्महोदयाश्च हस्तप्रतीनां मैक्रोफिल्मप्रतिदर्शनसमये महोपकार कृतवन्तः । पुस्तकमुद्रणविषये मैसूरुनगरस्य चारित्रमुद्रणालयस्य स्वामिनः श्रीचन्द्रशेखरमहाभागाः स्मरणीया एव । महान्तं क्लेशमनुभूय पुस्तकमिदं मुद्रितवन्तः । एतेषां सर्वेषां साहाय्यम् उपकारं, विश्वासं च हृत्पूर्वकं संस्मरामि । एतान् सर्वान् प्रति कृतज्ञतापूर्वकान् प्रणामान् समर्पयामि । ।
एवं सत्येन सर्वोऽयं विषयः सुविचारितः । विश्वासो वर्तते तस्य विबुधैर्गृह्यते मुदा ॥
इति ।
सज्जनविधेयः । ... 'प्रतिभापटुः ' ' बेदसूक्तविद्यासागरः'
टि. वि. सत्यनारायणः अलङ्कार-व्याकरणशास्त्रविद्वान् , संस्कृतकोविदः,
.. संस्कृत ए.ए.
सहायकसंशोधकः प्राच्यविद्यासंशोधनालयः, मैसूरु