Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ २४० पिण्डनियुक्तिः मूलसूत्रं खुरककुदलाङ्गुलसास्नादिमत्त्वं प्रवृत्निनिमित्तमुपलक्ष्यते इति गच्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः, एवं सर्वेष्वपि जातिशब्देषु नामसुव्युत्पत्तिनिमित्तवत्सु भावनीयं, ये तु जातिशब्दा व्युत्पत्तिरहिता यथाकथञ्चिज्जातिमत्सु रूढिमुपागतास्तेषु व्युपत्तिनिमित्तमेव नास्तीति कुतस्तत्र जोतर्युत्पतितिनिमित्तत्वप्रसङ्ग?, तस्माज्जातिः परतन्त्रापि नशब्दस्य व्युत्पत्तिनिमित्तमितिनसा गुणग्रहणेन गृह्यते, येतु गोत्वविशिष्टागोमानित्यादयोजातिव्युत्पत्तिनिमित्तानतेनामरूपाइतितैर्व्यभिचार ,ततोगुमदागतंगोणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनिप्रवृत्तं नाम तद्वौणनामेतिभावार्थः एतदेव च नाम लोके यथार्थमित्याख्यायते, तथा समयजं यदन्वर्थरहितं समय एव प्रसिद्ध यथौदनस्य प्राभतिकेति नाम, उभयचं यद्गुणनिष्पन्नं समयप्रसिद्धंच, यथाधर्मव्वजस्यरजोहरणमितिनाम, इहहिसमयप्रसिद्धमन्वर्थयुक्तं , च, तथाहि बाह्ययाभ्यन्तरं रजो हियेत अनेनेति रजोहरणं, तत्र बाह्यरजोऽपहारित्वमस्य सुप्रतीतम्, आन्तररजोऽपहरणसमार्थश्च परमार्थतः संयमयोगाः. तेथां च कारणमिदं धर्मलिङ्गिमिति कारणे कार्योपचाराद्रजोहरणमित्युच्यते. उक्तं च हरेइरओ जीवाणं बझं अभितरं च तेणं । रयहरणंति पञ्चइ कारणकज्जोक्याराओ।। ___ संयजोगा इत्थं रओहरा तेसि कारणं जेणं। रयहरणं उवयारा भन्नइ तेणं रओ कम्॥ अनुभयजयदन्वर्थरहितंसमयाप्रसिद्धं च, यथाकस्यापिपुंसःशौर्यक्रौर्यादिगुणासम्भवेनोपचाराभावे सिंह इति नाम, यद्वा देवा एन देयासुरिति व्युत्पत्तिनिमित्तासम्भवे देवदत्त इति नाम । एवं पिण्ड इति वर्णावलीरूपमापिनामगौणादिभेदाचतुर्दा,तत्रयदाबहनांसजातीयानांविजातीयानांवाकठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रचर्तते तद्गौणं, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात्, यदा तु समयपरिभाषया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयज, लोके हि कठिनद्रव्याणामेकत्र संश्लेषे पिण्ड इतिप्रतीतं, न तु द्रव्यद्रव्यसङ्घाते, ततः पिण्डनं पिण्ड इति व्युत्पत्तयाघटनान्न गौणम्, अथ च समये प्रसिद्धं, तथा च आचाराने द्वितीये श्रुतस्कन्धे प्रथमे पिण्डैषमाभिधानेऽध्ययनेसप्तमोद्देशकसूत्रे से भिक्खूवा भिक्खुणीवा गाहावइकुलंपिंडवायपडियाए अनुपविठ्ठसमाणेपुणपापणंपासेज्जा,तंजहातिलोदगंतुसोदगंवा' इत्यादि. अत्र पानीयमपि पिण्डशब्देनाभिहितं, ततः पानीये पिण्ड इति नाम समयप्रसिद्धं, न चान्वर्थयुक्त भिति समयजमित्युच्यते, यदापुनर्भिक्षुर्भिक्षुकीवाभिक्षार्थप्रविष्टासतीगृहपतिकुलेगुडपिण्डमोदनपिण्डवालभते तदा पिण्डशब्दस्तत्र प्रवर्त्तमान उभयजः, समयप्रसिद्धत्वादन्वर्थयुक्त त्वांश्च. यदा पुनः कस्यापि मनुष्यस्य पिण्डइतिनाम क्रियते नचसरीरावयवसङ्ख्या -विवक्षातदातदनुभयज||सम्प्रतिगाथाक्षराणिविवियन्ते. यत्पिणंड इति नाम गाणं, यद्वा समयकृतं समय-प्रसिद्धं, यद्वा भव्वेत्तदुभयकृतम्, उभयं-गुणः समयश्चतच तदुभयं चतभयं तेनतंतभयकृतं,समयप्रसिद्ध मन्वर्ययुक्तं चेत्यर्थः, अपिशब्दाघद्वाऽनुभयनमन्वथ४. विकलं समयाप्रसिद्धं च तन्नामपिण्डं बुवत तीर्थकरगण-धराः, अत ऊर्ध्व स्थापनापिण्डमहं वक्ष्य ।। एनामेव गाथां भाष्यकृत्सप्रपञ्च व्याचिख्यासु- प्रथमं गौणं नाममू. (७) गुणनिप्फन्नं गोण्णं तं चेव जहत्थमत्थवी बेति। तुंपुन खवणो जलनो तवणा पवनो पईवाय॥ भा. १] वृ. गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्नं नाम तद्गौणं, यञ्च (स्य) गुणनिष्पन्न तद्गुणात्तस्मिन् वस्तुन्यागतमिति ततजागत" इत्येननाण्प्रत्ययः, तदेवचगौणनाम अर्थविदः' शब्दार्थविदोगथार्थेब्रुवते,गौणंचनामत्रिधा,तद्यथा-द्रव्यनिमित्तं गुणनिमित्तं क्रियानिमित्तंच, एतच्चप्रागेवभावितं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202