Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ ३१८ अन्तकृद्दशाङ्ग सूत्रम् १/१...१०/३ तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नाम पब्बते होत्था, तत्थ णं रेवतते पव्वते नंदनवने नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, सेणं एगेणं वनसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे नामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोखाणं पंचण्डं महावीराणं पअन्नपामोक्खाणं अटुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्टीए दहुतसाहस्सीणं महसेनापामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं वीरसेनपामोक्खाणंएगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अनंगसेणापामोक्खाणं अनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसर जाव सत्थवाहाणंबारवतीए नयरीए अद्धभरहस्सयसमत्थस्स आहेवचंजाब विहरति, तत्थणं बारवतीए नयरीए अंधगवण्ही नाम राया परिवसति, महता हिमवंत० वन्नओ, तस्स णं अंधगवहिस्स रन्नो धारिणी नामं देवी होत्या वनओ, तते णं सा धारिणी देवी अनदा कदाई तंसि तारिसगंसि सयणिज्ज॑सि एवं जहा महब्बले वृ. 'धणवइमइनिम्माया' इति वैश्रमणबुद्धिविरचिता ३ अलयापुरिसकास'त्ति अलकापुरी-वैश्रमणयक्षपुरी तत्सशी ४ ‘समुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाम्यामिति । 'महया० रायवण्णओत्ति ‘महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, 'दसण्हं दसाराणं ति तत्रैते दश॥१॥ “समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥ ॥२॥ अभिचन्द्रश्च नवमो, वसुदेवश्चा वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते॥" दश च तेऽहश्चि-पूज्या इति दशार्हः, तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिदिवविशेष एव । 'महाब्बले'त्ति यथा भगवत्यां महाबलस्थाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयतिमू. (४) “सुमिणइंसणकहणा जम्मं बालत्तणं कलातो य। ___ जोव्वणपाणिग्गहणं कंता पासायभोगा य॥" वृ. स्वप्रदर्शनं – स्वप्ने सिंहदर्शनमित्यर्थः 'कहणे ति 'कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम्, मू. (4) नवरंगोयमो नामेणं अट्ठहरायवरकन्नाणंएगदिवसेणं पाणिंगेण्हावेति अट्टहओ दाओ, तेणं कालेणं २ अरहा अरिङ्कनेमी आदिकरे जाव विहरति चउबिहा देवा आगया कण्हेवि निग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा निग्गते धम्म सोच्चा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं० एवं जहा मेहे जाव अनगारे जाते जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58