Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३२४
अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ वदासि-अन्नदाणं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किण्णं अम्मो ! अन तुब्भे ओहय जाव झियायह?,
तएणंसा देवती देवी कण्हं वासुदेवं एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अनुभूते तुमंपिय णं पुत्ता ! ममं छण्हं २ मासाणं ममं अंतियं पदवंदते हव्वमागच्छसितं धन्नाओ णं ताओ अम्मयातो जाव झियामि,
तएणं से कण्हे वासुदेवे देवतिं देवि एवंव०-माणं तुब्बे अम्मो ! ओहय जाव झियायह अहन्नंतहा पत्तिस्सामि जहाणं ममं सहोदरे कनीयसे भाउए भविस्सतीतिकटु देवतिं देविं ताहिं इटाहिं वग्गूहि समासासेति २ ततो पडिनिक्खमति २ जेणेव पोसहसाला तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं वदासि-इच्छामिणं देवाणु० ! सहोदरं कनीयसंभाउयं विदिन्नं,
तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहितिणं देवाणु० तव देवलोयचुते सहोदरे कनीयसे भाउए से णं उम्मुक्त जाव अणुप्पत्ते अरहतो अरिहनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवंदोचंपितच्चंपि एवं वदति २ जामेव दिसंपाउ० तामेव दिसंपडिगते, तते णं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव उवा०२ देवतीए देवीए पायग्गहणं करेति २ एवं व-होहितिणं अम्मो!मम सहोदरे कनीयसे भाउएत्तिकटु देवतिं देविं ताहिं इटाहिं जाव आसासेति २ जामेव दिसंपाउब्भूते तामेव दिसं पडिगते ।
तएणंसा देवती देवी अन्नदा कदाइंतसितारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाडया हट्टहियया परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयंपयाया जम्मणंजहा मेहकुमारे जावजम्हाणंअम्हंइमेदारते गततालुसमाणे तं होउणं अम्हएतस्स दारगस्स नामधेजे गयसुकुमाले २, ततेणं तस्स दारगस्स अम्मापियरे नामं करेति गयसुकुमालोति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था।
तत्थणंबारवतीए नगरीए सोमिले नामं माहणे परिवसतिअड्डेरिउव्वेद जावसुपरिनिहित यावि होत्या, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सूमाल०, तस्स णं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरुवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ हाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातोगिहातो पडिनिक्खमति २ जेणेव रायमग्गतेणेव उवा०२ रायमग्गसि कणगतिंदूसएणं कीलमाणी चिट्ठति ।
तेणं कालेणं २ अरहा अरिडनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हातेजाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेजमाणेणं सेअवरचामराहिं उद्धव्यमाणीहिं बारवईए नयरीए मझमझेणं अरहतो अरिट्ठनेमिस्स पायवंदते निग्गच्छमाणे सोमंदारियंपासति र सोमाए दारियाए रूपेण य जोव्वणेणंयलावण्णेण यजावविम्हिए, तएणंकण्हे० कोडुंबियपुरिसे सदावेइ २ एवंव०--गच्छह गंतुब्भे देवाणु० सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह २ कन्नतेउरंसि पक्खिवह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58