Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ ३२६ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ ततेणंतस्स गयसूमालस्सअनगारस्स सरीरयंसि वेयणा पाउब्भूताउज्जलाजावदुरहियासा, त० से गय० अनगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तएणं तस्स गय० अण तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थन्झवसाणेणं तदावरणिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुवकरणं अणुपविट्ठस्स अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, ततो पच्छा सिद्धे जावप्पहीणे, तत्थणं अहासंनिहितेहिं देवेहि सम्मं आराहितंतिकड दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चोलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । ततेणंसे कण्हे वासुदेवेकल्लंपाउप्पभायातेजाव जलतेण्हातेजावविभूसिएहत्तिखंधवरगते संकोरेंटमल्लदामेणं छत्तेणं धरेज० सेयवरचामराहिं उडुब्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवति नगरिं मझमझेणं जेणेव अरहा अरिट्ठ० तेणेव पहारेत्य गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एकं पुरिसं पासति जुन्नं जराजञ्जरियदेहं जाव किलंतमहतिमहालयाओइगरासीओएगमेगंइट्टांगहायबहियारत्थापहातो अंतोगिह अनुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अनुकंपणट्ठाए हस्थिखंधवरगते चेव एग इट्टगं गेण्हति २ बहिया रत्यापहाओ अंतोहिहं अनुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहितातो समाणीते अनेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, ततेणंकण्हे वासुदेवेबारवतीए नगरीएमज्झमझेणं निग्गच्छति २ जेणेव अरहा अरिङ्कनेमी तेणेव उवागते २ जाव वंदति नमसति २ गयसुकुमालं अनगारं अपासमाणे अरहं अरिष्टनेमि वंदति नमसति २ एवं व० कहि णं भंते ! से ममं सहोदरे कनीयसे भाया गयसुकुमाले अनगारे जाणं अहं वंदामि नमंसामि, ततेणं अरहा अरिट्टनेमी कण्हं वासुदेवं एवं वदासि-साहिएणंकण्हा! गयसुकुमालेणं अनगारेणं अप्पणो अटे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं वदासि-कहण्णं भंते ! गयसूमालेणं अनगारेणं साहिते अप्पणो अढे ?, तते णं आहा अरिहनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! गयसुकुमाले णं अनगारे णं ममं कल्लं पुव्यावरण्हकालसमयंसि वंदई नमंसति २ एवं व०-इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तएणं तं गयसुकुमालं अनगारं एगे पुरिसे पासति २ आसुरुत्ते ५ जाव सिद्धे, तं एवं खलु कण्हा ! गयसुकुमालेणं अनगारेणं साहिते अप्पणो अढे २, ततेणं से कण्हे वासुदेवेअरहं अरिट्टनेमि एवं व०-केसणंभंते! से पुरिसे अप्पत्थियपत. अतिए जाव परिवजिते जे णं ममं सहोदरं कनीयसं भायरं गयसुकुमालं अनगारं अकाले चैव जीवियातो ववरोविते, तएणं अरहाअरिट्टनेमी कण्हं वासुदेवंएवं व०-माणं कण्हा! तुमंतस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स साहिजे दिन्ने, कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजे दिन्ने ?, तए णं अरहा अरिद्वनेमी कण्हं वासुदेवं एवं व० से नूनं कण्हा !ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58