Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 34
________________ वर्ग:-८, अध्ययनं-१ ३४३ तेणं का०२ चंपा नाम नगरी होत्था पुनभद्दे चेतिते, तत्थणंचंपाएनयरीएकोणिए राया वण्णतो, तत्य णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहूहिँ चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अन्नया कदाइजेणेव अजचंदणा अजा तेणेव उवागता २ एवं व० इच्छामि णं अजाओ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं० त० साकाली अजा अजचंदणाएअब्भणुण्णाया समाणारयणावलिंउवसंप० विहरति तं०-चउत्थं करेति चउत्यं करेत्ता सव्वकामगुणियंपारेति, सव्वकामगुणियं पारेत्ता छ8 करेति २ सव्वकाम० पारेति २ अट्ठमंकरेति २ सव्वकाम०२ अट्ठछट्ठाइंकरेति २ सव्वकागुणियं पारेति २ चउत्यं करेति २ सव्वकामगुणियं पारेति २ छटुं करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु०२ दसमं करेति २ सव्वकाम०२ दुवालसमं करेति २ सव्वकाम० २ चोद्दसमंक०२ सव्वकाम०२ सोलसमंक०२ सव्वकामगु०२ अट्ठारसमंकरेति २ सव्वकाम० २ वीसइमं करेति२ सव्वकामगु०२ बावीसइमं करेति २३ सव्वकाम-२ चउवीसइमंकरेति र सव्वकामगु० २छच्चीसइ०२ सचकाम०२ अट्ठावीस०२ सव्वकाम०२ तीसइमं २ सव्वकाम०२बत्तीसइमं २ सव्वकाम०२ चोत्तीसइमं २ सव्वकाम०२ चोत्तीसंछट्ठाइं करेति २ सव्वकामगु०२ चोत्तीसं क०२ सव्वकाम०२ बत्तीसं क०२ सम्बकाम०२ तीसंक०२ सव्वकाम० २ अट्ठावीसं २ सव्वकाम०२ छव्वीसं२ सम्बकाम०२ चउवीसं २ सव्वका०२ बावीसं२ सबका०२ वीसं क०२ सव्वकाम०२ अट्ठारसं२ सव्वकाम०२ सोलसमेकरेति २सच०२ चौद्दसम२ सव्वका० २ बारसमं २ सव्व०२ दसमं २ सव्व०२ अट्ठमं२ सव्व २ छ8 २ सव्व०२ चउत्थं २ सव्वकाम० २ अट्ठछट्ठाइंक०२ सव्वका०२ अट्ठमं करेतिर सव्वकाम०२ अट्ठावी०२ सब्ब०२ चउत्थं २ सव्वकाम०1 एवं खलु एसारयणावलीए तचोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहि बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदानंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छटुं करेति २ विगतिवजं पारेति एवं जहा पढमाएवि नवरं सब्बपारणते विगतिवज्जं पारेति जाव आराहिया भवति, तयाणंतरंचणंतच्चाए परिवाडीएचउत्थं करेति चउत्थं करेत्ता अलेवार्ड पारेति सेसंतहेव, एवं चउत्था परिवाडी नवरंसव्वपारणते आयंबिलं पारेति सेसं तं चेव, वृ. अष्टमे तु किमपि लिख्यते-‘रयणावलि त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रलावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौव वयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्डलङ्क ता च भवति, एवं यत्तपः पट्टादावुपदय॑मानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमंत्रिभिः, ततोऽष्टौ षष्ठानि, तानिच स्थापनायांचत्वारि २ कृत्वा पङ्कितद्वयेनस्थाप्यन्ते अथवा पङ्कितत्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठेशून्यंविधाय शेषेस्वष्टास्वष्टषष्टानिरचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमंचषोडशभिरुपवासैः,ततो रलावलीमध्यभाग For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58