Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 36
________________ वर्गः-८, अध्ययन-२ ३४५ - वर्ग:-८, अध्ययनं-२:मू. (५१) तेणं का०२ चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थणं सेणियस्स रन्नो भजा कोणियस्स रण्णो चुल्लमाउयासुकालीनाम देवी होत्था जहा काली तहासुकालीवि निक्खंता जाव बहूहिं चउत्थंजाव भावे० विहरति, त० सासुकाली अजा अन्नया कयाइ जेणेव अज्जचंदना अज्जा जाव इच्छामि णं अनो! तुडभेहिं अब्मणुनाता समाणी कणगावलीतवोकम्मं उपसंपजित्ताणं विहरेत्तते, एवंजहा रयलावली तहाकणगावलीवि, नवरंतिसुठाणेसुअट्टमाइंकरेतिजहारयणावलीए छट्ठाई एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता चउण्हं पंच परिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा। वृ. 'कणगावलि'त्ति कनकमयमणिकरूप आभरणविशेषः। वर्ग:- ८ अध्ययनं - २ समाप्तम् -वर्गः-८ अध्ययनं-३:मू. (५२) एवमहाकालीवि, नवरंखुड्डागंसीहनिक्कीलियंतवोकम्मउवसंपज्जित्ताणंविहरति, तं० चउत्थं करेति २ सब्बकामगुणियं पारेति पारेत्ता छठं करेति २ सव्वकाम०२ चउत्थंक० २ सम्बका० २ अट्ठमंक०२ सव्वका०२छ8 क०२ सब्बका०२ दसमं २ सव्व०२ अट्ठमं २ सब्बका०२ दुवालसं २ सव्व०२ दसमं २ सव्वका० २ चोद्दसं २ सव्वकाम० २ बारसमं २ सव्वका०२ सोलस०सव्व०२ चोद्दसं२ सव्व का०२ अट्ठारसं०२ सव्वकाम०२ सोलसमं२ सबका०२ वीस०२ सब्ब०२ अट्ठार०२ सव्व०२ वीसई०२ सव्व०२ सोलसमं२ सव्व० २ अट्ठार०२ सव्वका०२ चोद्दस २ सव्व र सोलस २ सव्व २ बारस २ सव्व २ चोद्दस २ सव्व २ दसमं२ सव्वका०२ बारसमं२ सव्वकाम०२ अट्ठमं २ सव्व०२ दसमं २ सव्वका०२ छटुं क०२ सब्ब० २ अट्ठमं०२ सव्व०२ चउत्थं २ सब्ब०२ छटुंक० २ सव्वकाम०२ चउत्थं २ सव्व० तहेव चत्तारि परिवाडीओ, एकाएपरिवाडीए छम्मासा सत्त यदिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाब सिद्धा। वृ. 'खुड्डागं सीहनिक्कीलिय'ति वक्ष्यमाणमहदपेक्षया क्षुल्लक-हस्वं सिंहस्य निष्क्रीडितं-विहतं गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्क्रीडितमुच्यते, सिंहो हि गच्छन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्र तपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्यानेतनं तत्तत् प्रकरोति तसिंहनिष्क्रीडितमिति, इह च एकद्वयादय उपवासाश्चतुर्थषधादिशब्दवाच्याः, एतस्य चरचनैवं भवति एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादय एकान्तास्ततश्च द्वयादीनां नवान्तानामग्ने प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कतयां अष्टादीनां द्वयन्तानामादौसप्तादयएकान्ताः स्थाप्यन्त इति, दिनसङ्ख्या चैवम्-इह द्वे नवकसङ्कलने तत एका ४५ । पुनः ४५ । अन्त्या चाष्ट सङ्कलना ३६ । अपरा च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58