Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 39
________________ ३४८ अन्तकृदशाङ्ग सूत्रम् ८/७/५६ २ अट्टमं २ सव्वकाम०२ दसमं २ एकेकाए लयाए अट्ट मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासावीसंदिवसा सेसंतहेव जाव सिद्धा वृ.एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ताउपवासास्तस्यां, स्तापनोपायगाथा॥१॥ "एगाती सत्तंते ठविउं ममं तु आइमणुपंतिं । सेसे कमसो ठविउं जाण महासव्वओभदं॥" इह षन्नवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति । वर्गः-८ अध्ययन-७ समाप्तानि -वर्ग:-८, अध्ययनं-८:मू. (५७)एवं रामकण्हाविनवरं भद्दोत्तरपडिमंउवसंपजित्ताणं विहरतितं०-दुवालसमं करेति २ सव्वकाम०२ चोद्दसमंर सब्ब०२ सोलसमं र सव्व०२ अट्ठार २ सव्व०२ वीसइम २ सव्व०२ सोलसमं२ सव्वकाम०२ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व०२दुवालसमं २ सव्वकाम०२ चोद्दसमं २ सव्व०२ वीसतिमं २ सब्ब०२दुवालसं२ सव्व०२ चोदसमं २ सव्वकाम०२ सोलसमं२ सब्ब०२ अट्ठारसं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं सव्वकाम०२ अट्ठारसमं२ सब०२ वीसइमं २ सव्वकाम० २ दुवालसमं २ सव्व० २ अट्ठारसमं २ सव्वकाम०२ वीसतिमं २ सव्वकाम०२ दुवालसमं २ सव्व०२ चोदसमं २ सम्ब०२ सोलसमं, एकाये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। वृ.भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं॥१॥ "पंचादी य नवंते ठविउं मझंतु आदिमणुपति। सेसे कमसो ठविलं जाण भद्दोत्तरं खुडं।" इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तच्चतुष्टये त्वतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते, यथा० ॥१॥ “आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं । बारसमं सोलसमं वीसतिमंचेव चरिमाइं॥" आदिः-प्रथमंतपः द्वयोः क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थं-एकोपवासः, तथा आदिः-आधं तपो भद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं उपवासपञ्चकं, ततः क्रमेण द्वादशं उपवासपञ्चकंषोडशं-उपवाससप्तकं विंशतितमंचैव-उपवासनवकम्, एवंचचरमानि सन्तिमतपसि शेषाणि तुक्रमेण स्थाप्यन्त इति तपयेऽपि प्रथमपङ्कितरचनेति। -अथ द्वितीयादिपङ्किारचनार्थमाह“पढमं तइयं तो जाव चरिमयं ऊणमाई उ पूरे। पंच य परिवाडीओ खुड्डगभद्दुत्तराए य॥" प्रथमपङ्कतौ 'तइयंति तृतीयमङ्कतं पढम-द्वितीयपङ्किततरचनायां प्रथम स्थापयेत्, सच क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायांतु सप्तकः, 'तो'ति ततोऽनन्तरं क्रमेणोत्तरान् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58