Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003342/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमसुत्नाणि (सटीकं) भागः -७ संशोधक सम्पादकश्च । मनि दीपरत्नसागर . Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) %3 भागः-७ ज्ञाताधर्मकथाङ्गसूत्रं, उपासकदशाङ्गसूत्रं, अन्तकद्दशाङ्गसूत्रं, अनुत्तरोपपातिकदशाङ्गसूत्रं, प्रश्नव्याकरणदशाङ्गसूत्रं -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर - - - ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि सटीक ___ मूल्य रू.११०००/卐 आगम श्रुत प्रकाशन + ---- संपर्क स्थल :-- "आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम्, उपासकदशाङ्गसूत्रम्, अन्तकद्दशाङ्गसूत्रम्, अनुत्तरांपपातिकदशाङ्गसूत्रम्, प्रश्नव्याकरणदशाङ्गसूत्रम् -७५ ज्ञाताधर्मकथाङ्ग सूत्रस्य विषयानुक्रमः विषयः | पृष्टाङ्कः मून्नाङ्कः विपयः पृष्टाङ्क: श्रुतस्कन्धः १ श्रुतस्कन्धः २ [१-४१ / अध्ययनं-५ उत्क्षिप्तजातं .-२२४ | वर्ग:-१ चमरेन्द्र अग्रमहिधी । अध्ययनं-२ संघाटकं काली, राजी, रजनी, विद्युत, अध्ययन-३ अण्डः मेघा (पञ्च अध्ययनानि) अध्ययनं-४ कूर्मः १०५-२२५ वर्ग:-२ बलीन्द्रअग्रमहिषी । अध्ययन-५ शेलकः १०८ "शुभा" दि पञ्च अध्ययनानि -७४ अध्ययन-६ तुम्बकः १२२]-२२६ / वर्गः ३ धरणादिमहिषी २५७ | अध्ययनं ७ रोहिणी १२३ “दूला'' दि. ५४ अध्ययनानि |-१०९ | | अध्ययनं ८ मल्ली १२९/-२२७/ वर्गः-४ भूतानंदादिमहिषी । अध्ययनं ९ माकन्दो 'रुचा' दि ५४ अध्ययनानि |-१४१ अध्ययन-१० चन्द्रमा १७९/-२३३ | वर्गः-५ पिशाचादिमहिषि २५७ |-१४२ | अध्ययन-११ दावद्रवः १८० 'कमला' दि ३२ अध्ययनानि |-१४४ | अध्ययनं १२ उदकज्ञातः | १८२-२३४ || वर्गः-६ महाकालेन्द्रमहिषी |-१४७ | अध्ययनं १३ ददुरकः | १८६-२३५ वर्गः-७ मूर्यअग्रमहिषी 1-१५६ | अध्ययनं-१४ तेतली पुत्रं ] १९२] | 'सूर्यप्रभा' दि ४ अध्ययनानि |-१५७ | अध्ययन-१५ नन्दीफलं | वर्गः-८ चन्द्र अग्रमहिपी -१८३ | अध्ययनं-१६ अपरकङ्का | २०३२३७ | वर्ग:-१ शक्र अग्रमहिषी . । २५९ -२०७| अध्ययनं-१७ अश्वः 'पद्मा' दि ८ अध्ययनानि |-२१२ | अध्ययनं-१८ मुंसुमा २४१-२४१ वर्ग:-१० ईशानेन्द्रमहिषी २१९ | अध्ययन-१९ पुंडरीकः | 'कृष्णा' दि ८ अध्ययनानि १४० २५८ २५९ २४८ उपासकदशाङ्गसूत्रस्य विषयानुक्रमः पृष्टाङ्कः। मूलाङ्क: विषयः १-१९ | १- आनंद: -२८ २. कामदेवः ३१ । ३- चुलनापिता -३३ | ४- सुरादेवः | ५. चुल्ल शतकः पृष्टाङ्कः मूलाङ्कः! विषयः २६१-४० । कुण्डकोलिकः २८०८६ | "... सहालपुत्रः २९३-५६ ८. महाशतक: T९६.७ नन्दानिपिता | २१७-७३ | १०- लेट्यापिता ३१४ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्कः विषयः | पृष्टाङ्कः मूलाङ्कः विषयः पृष्टाङ्क: वर्गः-१ गौतम आदि १० ३१७/२० | वर्गः-, 'पद्मावती आदि' १० ३३५ । अध्ययनानि अध्ययनानि वर्गः-२ 'अक्षोभा' दि ८ | ३१९-४० । वर्गः-६ ‘मकाई' आदि १६| ३३५ अध्ययनानि अध्ययनानि -१४ | वर्गः-३ 'अनीयशा दि' १३ | ३२०/-४५ । वर्गः-७ 'नंदा' दि १३ ३४२ अध्ययनानि अध्ययनानि -१७ वर्ग:-४ 'जालि' आदि १० ३३०/-६ । वर्गः-८ ‘कालि' आदि १० ३४२ अध्ययनानि अध्ययनानि अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः पृष्ठाः मूलाङ्कः| विषयः वर्ग:-१ जालि, मयालि, उवयालि आदि १० अध्ययनानि वर्ग:-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि पृष्ठाङ्क: मूलाङ्कः विपयः वर्गः-३ धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टिल. वेहल्ल इति १० अध्ययनानि प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः मनाङ्कः पृष्टाङ्क: १२ विषयः विषयः आथवद्धार [श्रुत०-१] संवरद्वार [श्रुत०-२] अध्ययनं १, प्राणातिपातः । ३६१-३., अध्वयनं १ अहिंसा अध्ययनं २, मृपावाद: ३८६-३७ अध्ययनं २ मत्यं | अध्ययन-३ अदत्तादानं ४०-३८ अध्ययनं ३ दनानुज्ञा अध्ययनं । अब्रह्म ४.४३ | अध्ययन, ब्रह्मचर्य जयवन , परिग्रहः 015 | अध्ययन, अपरिग्रहः ४७३ ४८२ ८ ४९० । ५०३ Page #5 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम् समाविष्टाः आगमाः (१) ज्ञाताधर्मकथाङ्गसूत्रम् (२) उपासकदशाङ्गसूत्रम् (३) अन्तकृद्दशाङ्गसूत्रम् (४) अनुत्तरोपपातिकदशाङ्गसूत्रम् (५) प्रश्नव्याकरणदशाङ्गसूत्रम् - -- - Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ છે. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એફ. પ.પૂ. શાસન પ્રભાવક-ક્રિયાશગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -પ.પૂ, સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ, સખ્યમૂર્તિ સાથ્વીથી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સાશ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના ચશસ્વી ચાતુમસ નિમિત્તે શ્રી પાપમાવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નાસચારાધકો સાધ્વી શ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મતિ. સંઘ, અમદાવાદ તરફથી નકલ એફ. Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રત્નાટયાશ્રીજી મ.ના પરમ વિર્નયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમના સાધ્વીથી પ્રશમશીલાથીજી મ. ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે| અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવત પ.પૂજ્ય | વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણતંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ, વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્યપ્રજ્ઞાશ્રીજી તથા | કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, | આરાધનાભવન, સુભાષનગર, વર્ષોદરાની બહેનો તરફથી નકલ એક શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન છે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિતે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના II સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ वर्ग:-,१ अध्ययनं-१...१० ३१७ नमो नमो निम्मल सणस पंचम गणधर श्री सुधर्मास्वामिने नमः ८ अन्तकृद्दशाङ्गसूत्रं सटीकं (सष्टमंअङ्गसूत्रम्) ----- - - (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) (वर्ग-१) -अध्ययनानि-१...१०:मू. (१) तेणं कालेणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वनओ, तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं का०२ अजसुहम्मस्स अंतेवासी अजजंबू जाव पज्जुवासति, एवं वदासि०-जतिणं भंते! समणेणं आदिकरेणंजाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणंअयमद्वे पन्नत्ते अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं समणेणं० के अड्डे पन्नत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता, ___जति णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता पढमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नता?, एवं खलु जंबू! समणेणंजाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं० वृ.१ अथान्तकृद्दशासु किमपि वित्रियते-तत्रान्तो-भवान्तः कृतो-विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः-दशाध्ययनरूपाग्रन्थपद्धतय इति अन्तकृत्दशाः, इह चाष्टौ वर्गाभवन्ति तत्र प्रथमेव दशाध्ययनानितानिशब्दव्युत्पत्तेर्निमित्तमङ्गोकृत्यान्तकृतदशाउक्तास्तत्र चोपोद्घातार्थमाह-'तेणमित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवासेयं, मू. (२) “गोयम समुद्द सागर गंभीरे चेव होइ थिमिते य। अयले कंपिल्ले खलु अक्खोभ पसेणती विण्हू ।।" वृ. 'गोयमे'त्यादि गाथाऽध्ययनसङ्ग्रहार्था । मू. (३) जति णं भंते ! समणेणं जाव संप० अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पत्रत्ता पढमस्स णं भंते ! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणं अट्ठे पत्रत्ते?, एवं खलुजंबू! तेणंकालेणं २ बारवतीनामनगरी होत्था, दुवालसजोयणायामा नवजोअ-णवित्थिण्णा धणवइमतिनिम्माया चामीकरपागारा नानामणिपंचवनकविसीसगमंडिया सुरम्मा अलकापुरिसंकासा पमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया ४, Page #9 -------------------------------------------------------------------------- ________________ ३१८ अन्तकृद्दशाङ्ग सूत्रम् १/१...१०/३ तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नाम पब्बते होत्था, तत्थ णं रेवतते पव्वते नंदनवने नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, सेणं एगेणं वनसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे नामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोखाणं पंचण्डं महावीराणं पअन्नपामोक्खाणं अटुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्टीए दहुतसाहस्सीणं महसेनापामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं वीरसेनपामोक्खाणंएगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अनंगसेणापामोक्खाणं अनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसर जाव सत्थवाहाणंबारवतीए नयरीए अद्धभरहस्सयसमत्थस्स आहेवचंजाब विहरति, तत्थणं बारवतीए नयरीए अंधगवण्ही नाम राया परिवसति, महता हिमवंत० वन्नओ, तस्स णं अंधगवहिस्स रन्नो धारिणी नामं देवी होत्या वनओ, तते णं सा धारिणी देवी अनदा कदाई तंसि तारिसगंसि सयणिज्ज॑सि एवं जहा महब्बले वृ. 'धणवइमइनिम्माया' इति वैश्रमणबुद्धिविरचिता ३ अलयापुरिसकास'त्ति अलकापुरी-वैश्रमणयक्षपुरी तत्सशी ४ ‘समुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाम्यामिति । 'महया० रायवण्णओत्ति ‘महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, 'दसण्हं दसाराणं ति तत्रैते दश॥१॥ “समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥ ॥२॥ अभिचन्द्रश्च नवमो, वसुदेवश्चा वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते॥" दश च तेऽहश्चि-पूज्या इति दशार्हः, तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिदिवविशेष एव । 'महाब्बले'त्ति यथा भगवत्यां महाबलस्थाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयतिमू. (४) “सुमिणइंसणकहणा जम्मं बालत्तणं कलातो य। ___ जोव्वणपाणिग्गहणं कंता पासायभोगा य॥" वृ. स्वप्रदर्शनं – स्वप्ने सिंहदर्शनमित्यर्थः 'कहणे ति 'कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम्, मू. (4) नवरंगोयमो नामेणं अट्ठहरायवरकन्नाणंएगदिवसेणं पाणिंगेण्हावेति अट्टहओ दाओ, तेणं कालेणं २ अरहा अरिङ्कनेमी आदिकरे जाव विहरति चउबिहा देवा आगया कण्हेवि निग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा निग्गते धम्म सोच्चा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं० एवं जहा मेहे जाव अनगारे जाते जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरति, Page #10 -------------------------------------------------------------------------- ________________ वर्ग:-१, अध्ययनं-१...१० ३१९ ततेणं से गोयमे अन्नदा कयाइअरहतो अरिहनेमिस्स तहारूवाणंथेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाई अहिजति र बहूहिं चउत्य जावभावमाणे विहरति, ते अरिहा अरिट्ठनेमी अन्नदा कदाइ बारवतीतो नंदनवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, ततेणं से गोयमे अणगारे अन्नदा कदाई जेणेव अरहा अरिहनेमी तेणेव उवा०२ अरहं अरिष्टनेमि तिक्खुत्तो आदा० पदा० एवं व०-इच्छामि गंभंते ! तुब्भेहिं अब्मणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपञ्जित्ताणं विहरेत्तए, । एवं जहा खंदतो तहा बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेव फासेति निरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुझं दुरूहति मासियाए संलेहणाए बारस वरिसाइं परिताते जाव सिद्धे वृ.अस्तिपरंविशेषः 'अट्ठओदाओ'त्तिपरिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउत्ति दानं वाच्यं । 'तते णमित्यादौ तस्य गौतमस्य 'अयमेयारूवे अब्मत्थिए ४ संकप्पे समुप्पज्जित्था' इत्यादि सर्वं यथा मेधकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम्, अत एवाह-'जहा मेहे तहा निग्गए धम्म सोच्चा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति । एवं सर्वं गौतमाख्यानकं भगवतीप्रतिपादिकस्कन्दककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षप्रतिमा एवम-एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रिंदिवास्तिः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं, ___ तथा गुणरत्नसंवत्सरंतपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थंतपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । मू. (३) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढम वग्गपढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा गोयमो तहा सेसा वण्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा०,। पृ. ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गो निरामनीयः । वर्गः १, अध्ययनानि - १...१० समाप्तानि वर्ग:-१ - समाप्तः (वर्ग:-२) -अध्ययनानि-१...८:मू. (७) जति दोच्चस्स वग्गस्स उखेवतो, तेणं कालेणं २ बारवतीते नगरीए वहि पिया धारिणी माता/ वृ. “जइ दोच्चस्स उक्खेवउ' 'जइणं भंते! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स Page #11 -------------------------------------------------------------------------- ________________ ३२० अन्तकृद्दशाङ्ग सूत्रम् २/१...८७ पढमवग्गस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते ! वग्गस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं समणेणं भगवया महावीरेणं दोचस्स वग्गस्स अट्ठ अज्झयणा पन्नत्ता" इत्येवं द्वितीयवर्गलस्योपक्षेपो वाच्यः मू.(८) अक्खोभसागरे खलु समुद्दहिमवंत अचलनामे य। धरणे य पूरणेवि य अभिचंदे चेव अट्ठमते ॥ १. तस्त्रचाष्टावध्ययनाभिधानगाथा एवमध्येया-"अक्खोभ सागरे खलु समुद्द ३ हिमवंत ४ अचलनामे य ५ धरणे य ६ पूरणे य ७ अमिचंदे चेव अट्ठमए" मू. (९) जहा पढमो वग्गो तहा सव्वे अट्ठ अन्झयणा गुणरयणतयोकम्मं सोलस वासाई परियाओ सेत्तु मासियाए संलेहणाए सिद्धी। वर्गः--२-अध्ययनानि १....८ समाप्तम् वर्गः-२ समाप्तम् (वर्ग:-३) -:अध्ययनं-१:मू. (१०) जति तच्चस्स उक्खेवतो एवं खलु जंबू! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पनत्ता तं०-अनीयसे १ अनंतसेने २ अनिहय ३ विऊ ४ देवजसे ५ सत्तुसेणे ६ सारणे ७ गए ८ सुमुहे ९ दुम्मुहे १० कूवए ११ दारुए १२ अनादिट्टी १३।। जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते ! वग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अटे प०? एवंखलुजंबू! तेणं कालेणं २ भदिलपुरे नामं नगरे होत्था बनाओ, तस्सणं भदिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवने नाम उजाणे होत्था वन्नओ, जितसत्तु राया, तत्थ णं भदिलपुरे नयरे नागे नामंगाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नाम भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अनीयजसे नाम कुमारे होत्था सूमाले जाव सुरूवे पंचधातिपरिक्खित्ते तं० खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवति, तते णं तं अनियसं कुमारं सातिरेगअहवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्या, तते णं तं अनियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेति, ततेणं से नागे गाहावती अनीयसस्स कुमारस्स इमं एयारूवं पीतिदानं दलयति तं०-बत्तीसं हिरनकोडीओ जहा महब्बलस्स जाव उप्पिं पासा० फुट्ट विहरति, तेणं कालेणं २अरहा अरिढ़ जाव समोसढे सिरिवणे उज्जाने जहा जाव विहरति परिसा निग्गया, तते णं तस्स अनीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाइं चोइस पुव्वाइं अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुङ्गे पव्वते मासियाए संलेहणाए जाव सिद्धे एवं खलु जंबू ! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमअ-झयणस्स अयमढे पन्नत्ते. Page #12 -------------------------------------------------------------------------- ________________ वर्गः-३, अध्ययनं-१ ३२१ वृ. 'जइ तच्चस्स उक्खेवउ'त्ति 'जइणं भंते ! समणेणं० अंतगडदसाणं दोच्चस्स वग्गस्स अयमढे पन्नते० एवं खलु जंबू! समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता तंजहा–'अनीयसे त्यादि, ‘जइ तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! के अढे पन्नत्ते? 'एवं खलु जंबू ! तेण मित्यादि। 'खीरधातीमजणधाईमंडणधाईकीलावणधातीअंकधाइत्ति 'यथा दढपइण्णेत्ति ध्ढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयंवर्णनीयोयावगिरिकंदरमल्लीणेव्वचंपगवरपायवे सुहंसुहेणं परिवति, तए णं तमणीयसंकुमार मित्यादि सर्वमभ्यूह्य वक्तव्यम्, अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, 'सरिसियाण'मित्यादौ यावत्करणात् 'सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहितो कुलेहितो आणिल्लियाण'मिति दृश्यं । __ 'जहा महब्बलस्सत्तिभगवत्यभिहितस्यतथाऽस्यापिदानं सर्वंवाच्यम्, 'उप्पिपासयवरगए फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई भुंजमाणे विहरति, सत्तुजे पव्वए मासियाए संलेहणाए सिद्धे, एवंखलुजंबू! समणेणंतच्चस्स वग्गस्सपढमस्सअज्झयणस्सअयमढेपन्नत्तेत्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पञ्चाध्ययनान्यतिदिशन्नाह वर्गः-३ – अध्ययननं-१ समाप्तम् ___- अध्ययनानि-२...६:मू. (११) एवं जहा अनीयसे एवं सेसावि अनंतसेनोजाव सत्तुसेणे छअज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस सेतु सिद्धा। इ. एवं जहा अनीयसे त्यादि षडध्यनानि प्रथमाध्ययनस्यापरित्यागेन ‘एक्कगमे'त्ति षड्भ्योऽप्यन्तेऽङ्कएव पाठः, केवलं नामसु विशेषुः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क एव दायो दानं विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः। वर्गः-३, अध्ययनानि --२-६ समाप्तानि -वर्ग:३-अध्ययनं-७:मू. (१२) तेणं कालेणं २ बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोद्दस पुव्वा वीसं वासा परिताओ सेसंजहा गोयमस्स जाव सेत्तु सिद्धे। वृ. एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं-'तेणं'मित्यादि । वर्ग:-३, अध्ययनं-७ समाप्तम् -वर्गः३, अध्ययनं-८:मू. (१३) जति उक्खेओ अट्ठमस्स एवं खलु जंबू ! तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जावा अरहाअरिट्ठनेमी सामी समोसढे । तेणं कालेणं २ अरहतोअरिट्टनेमिस्स अंतेवासी छअनगाराभायरोसहोदरा होत्था सरिसयासरित्तया सरिव्वया नीलुप्पलगुलियअयसिकुसुमप्पगासा 17121 Page #13 -------------------------------------------------------------------------- ________________ ३२२ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अनगारा जं चेव दिवस मुंडा भवेत्ता अगाराओ अनगारियं पव्वतिया तं चेव दिवसं अरहं अरिट्ठनेमीं वंदंति नमसंति २ एवं व० - इच्छामो णं भंते! तुब्भेहिं अब्भणुन्नाया समाणा तिहिं संघाडएहिं बारवतीए नगरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अनगारा अरहया अरिट्ठानेमिणा अब्भणुण्णाता समाणा अरहं अरिट्ठनेमिं वंदति नमसंति २ अरहतो अरिट्ठनेमिस्स अंतियाती सहसंबवणातो पड़िनिक्खमंति २ तिहिं संघाडएहिं अतुरियं जाव अडंति, तत्तणं एगे संघाइए बारवतीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रन्नो देवतीए देवीते गोहे अणुपविट्टे, तते णं सा देवती देवी ते अनगारे एजमाणे पासति पासेत्ता हट्ठ जाव हियया आसणातो अब्भुट्टेति २ सत्तट्ठ पयाई तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नम॑सति २ जेणेव भत्तधरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अनगारे पडिलाभेति वंदति नम॑सति २ पडिवसजेति, तदानंतरं च णं दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति तदाणंतरं च णं तच्चे संघाइते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण० पञ्चक्खदेवलोगभूताए समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति जन्नं ताई चेव कुलाई भतपाणाए भूज्जो २ अनुष्पविसेति ?, तते णं ते अनगारा देवतिं देवीं एवं क्यासिनो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे बारवती नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति नो चेवणं ताई ताई कुलाई दोच्चंपि तचंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोचा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जं चेव दिवसं पव्वतिता तं चैव दिवसं अरहं अरिट्ठनेमिं वंदामो नम॑सामो २ इमं एारूवं अभिग्गहं अभिगेण्हामो - इच्छामो णं भंते! तुब्भेहिं अब्भणुष्णाया समाणा जाव अहासुह०, तते णं अम्हे अरहतो अब्भणुण्माया समाणा जावज्जीवाए छट्टछट्टेणं जाव विहरामो, तं अम्हे अज छट्ठक्खमणपारणयंसि पमाए पोरिसिए जाव अडमाणा तव गेहं अणुष्पविट्टा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयात्तिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं न मिच्छा, इमं न पञ्चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिट्टनेमिं वंदामि इमं च णं एयारवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति २ कोडुंबियपुरिसा सद्दावेत्ति २ एवं व० लहुकरणप्पवरं जाव उवट्ठवेति, जहा देवानंदा जाव पजुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं व०--से नूनं तव देवती ! इमे छ अनगारे पासेत्ता अयमेयारूवे अब्भत्थि० ४ एवं Page #14 -------------------------------------------------------------------------- ________________ वर्गः-३, अध्ययन-८ ३२३ खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव जाव निग्गच्छसि २ जेणेव ममं अंतियं हव्वमागया से नूनंदेवती अत्ये समझे ?, हंता अस्थि, एवं खलु देवा० तेणं कालएमं २ भद्दिलपुरे नगरे गामे नामं गाहावती परिवसति अड्डे०, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालत्तणे चेव निमित्तएणं वागरिता-एसणं दारिया निंदू भविस्सति, तते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्तया याविहोत्था हरिणेगमेसिस्सि पडिमं करेति २ कल्लाकल्लिं बहाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्चणं करेति २ जंनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसीदेवे आराहिते यावि होत्था, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अनुकंपणट्टयाए सुलसंगाहावतिणिं तुमंच दोविसमउउयाओ करेति, ततेणंतुब्भे दोवि सममेव गन्भे गिण्हह सममेव गब्भे परिवहह सममेव दारए पयायह, तएणंसा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, ततेणं से हरिणेगमेसी देवे सुलसाए अनुकंपणट्ठाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति २ तव अंतियंसाहरति २ तंसमयंच णं तुमपि नवण्हं मासाणं० सुकुमालदारए पसवसि, जेविअणं देवाणुप्पिए तव पुत्ता तेवि य लव अंतिताओ करयलसंपुडेणं गेण्हति २ सुलसाए गाहा० अंतिए साहरति, तंतव चेवणं देवइ! एए पुत्ता नो चेव सुलसाते गाहाव०, ततेणंसा देवती देवी आहओ अरिट्ठ० अंतिए एयमटुं सोचा निसम्म हडतुट्ठ जाव हियया अरहं अरिट्टनेमि बंदति नमंसति २ जेणेव ते छ अनगारा तेणेव उवागच्छति ते छप्पि अनगारा वंदति नमंसति २ आगतपण्हता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियवलयबाहाधारयकलंबपुप्फगंपिव समूससियरोमकूवा ते छप्पि अनगारे अनिमिसाते दिट्टीए पेहमाणी २ सुचिरं निरिक्खति २ वंदति नमंसति २ जेणेव अरिहा अरिट्ट० तेणेव उवाग० अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीनगरी तेणेव उवा० २ बारवति नगरि अनुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्टाणसाला तेणेव उवाग० २ ता धम्मियातो जाणप्पवरातो पचोरुहति २ जेणेव सते वासधरे जेणेव सए सयणिज्जे तेणेव उवाग०२ त्ता सयंसि सयणिजंसि निसीयति, तते णं तीसे देवतीते देवीए अयं अब्भत्थिते ४ समुप्पन्ने-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्तेपयाता, नो चेणं मएएगस्सविबालत्तणते समुब्भूते, एसवियणं कण्हे वासुदेवे छण्हं छण्हं मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातो णं ताओ अम्माओ जासिं मण्णे णियगकुछिसंभूतयाई थणदुद्धलुद्धयाई महुरसमुल्लावयाई मंमणपजंपियाई धणमूलक्खदेसभागं अभिसरमाणाति मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्येहिं गिहिऊण उच्छंगि निवेसियाइं देति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभणिते, अहं नं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियावति। इमंचणं कण्हे वासुदेवेण्हाते जाव विभूसिते देवतीए देवीए पायवदते हव्यमागच्छति, ततेणं से कण्हे वासुदेवे देवई देवि० पासति २ ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं Page #15 -------------------------------------------------------------------------- ________________ ३२४ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ वदासि-अन्नदाणं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किण्णं अम्मो ! अन तुब्भे ओहय जाव झियायह?, तएणंसा देवती देवी कण्हं वासुदेवं एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अनुभूते तुमंपिय णं पुत्ता ! ममं छण्हं २ मासाणं ममं अंतियं पदवंदते हव्वमागच्छसितं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तएणं से कण्हे वासुदेवे देवतिं देवि एवंव०-माणं तुब्बे अम्मो ! ओहय जाव झियायह अहन्नंतहा पत्तिस्सामि जहाणं ममं सहोदरे कनीयसे भाउए भविस्सतीतिकटु देवतिं देविं ताहिं इटाहिं वग्गूहि समासासेति २ ततो पडिनिक्खमति २ जेणेव पोसहसाला तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं वदासि-इच्छामिणं देवाणु० ! सहोदरं कनीयसंभाउयं विदिन्नं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहितिणं देवाणु० तव देवलोयचुते सहोदरे कनीयसे भाउए से णं उम्मुक्त जाव अणुप्पत्ते अरहतो अरिहनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवंदोचंपितच्चंपि एवं वदति २ जामेव दिसंपाउ० तामेव दिसंपडिगते, तते णं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव उवा०२ देवतीए देवीए पायग्गहणं करेति २ एवं व-होहितिणं अम्मो!मम सहोदरे कनीयसे भाउएत्तिकटु देवतिं देविं ताहिं इटाहिं जाव आसासेति २ जामेव दिसंपाउब्भूते तामेव दिसं पडिगते । तएणंसा देवती देवी अन्नदा कदाइंतसितारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाडया हट्टहियया परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयंपयाया जम्मणंजहा मेहकुमारे जावजम्हाणंअम्हंइमेदारते गततालुसमाणे तं होउणं अम्हएतस्स दारगस्स नामधेजे गयसुकुमाले २, ततेणं तस्स दारगस्स अम्मापियरे नामं करेति गयसुकुमालोति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था। तत्थणंबारवतीए नगरीए सोमिले नामं माहणे परिवसतिअड्डेरिउव्वेद जावसुपरिनिहित यावि होत्या, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सूमाल०, तस्स णं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरुवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ हाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातोगिहातो पडिनिक्खमति २ जेणेव रायमग्गतेणेव उवा०२ रायमग्गसि कणगतिंदूसएणं कीलमाणी चिट्ठति । तेणं कालेणं २ अरहा अरिडनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हातेजाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेजमाणेणं सेअवरचामराहिं उद्धव्यमाणीहिं बारवईए नयरीए मझमझेणं अरहतो अरिट्ठनेमिस्स पायवंदते निग्गच्छमाणे सोमंदारियंपासति र सोमाए दारियाए रूपेण य जोव्वणेणंयलावण्णेण यजावविम्हिए, तएणंकण्हे० कोडुंबियपुरिसे सदावेइ २ एवंव०--गच्छह गंतुब्भे देवाणु० सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह २ कन्नतेउरंसि पक्खिवह, Page #16 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं ८ ३२५ तणं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, ततेणं से कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं निग्गच्छत्ति निग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जाव पज्जुवासति, ततेणं अरहा अरिट्ठनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कण्हे पडिगते, ततेणं से गयसुकुमाले अरहतो अरिट्ठ० अंतियं धम्मं सोच्चा जं नवरं अम्मापियरं आपुच्छामि जहा हो महेलियावज्रं जाव वड्डियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धट्टे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासी- तुमं ममं सहोदरे कनीयसे भाया तं मा णं तुमं देवाणु० इयाणि अरहतो मुंडे जाव पव्वयाहि, अहन्नं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, ततेां से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चंपि तच्चंपि एवं व०- एवं खलु देवाणु० ! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवाणुप्पिया! तुब्मेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चैव एवं वदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते इरिया० जाव गुत्तबंभयारी, तते से गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुब्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुतो आयाहिणपयाहिणं० वंदति नमंसति २ एवं वदासि - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइंय महापडिमं उवसंपजित्ता णं विहरेत्तते, अहासुहं देवाणु० !, तते णं से गय९ अण० अरहता अरिट्ठ० अब्भणुनाए समाणे अरहं अरिट्ठनेमी बंदति नम॑सति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिनिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमिं पडिलेहेति २ इसिंपब्भारगएणं काएणं जाव दोवि पाए साहड्ड एगराई महापडिमं उवसंपत्रित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वनीग्गते समिहातो य दब्भेय कुसे य पत्तामोडं च गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अनगारं पासति २ तं वेरं सरति २ आसुरुते ५ एवं व०- एस णं भो ! से गयसूमाले कुमारे अप्पत्थिय जाव परिवज्जिते, जेणं मम धूयं सोमसिरीए भारियाए अत्तयं सोमंदारियं अदिट्ठदोसपइयं कालवत्तिणिं विप्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं मट्टियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा० २ गयसूमालरस कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसूमालस्स अनगारस्स मत्थए पक्खियति २ भीए ५ तओ खिप्पामेव अवक्कम २ जामेव दिसं पाउब्भूतेο Page #17 -------------------------------------------------------------------------- ________________ ३२६ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ ततेणंतस्स गयसूमालस्सअनगारस्स सरीरयंसि वेयणा पाउब्भूताउज्जलाजावदुरहियासा, त० से गय० अनगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तएणं तस्स गय० अण तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थन्झवसाणेणं तदावरणिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुवकरणं अणुपविट्ठस्स अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, ततो पच्छा सिद्धे जावप्पहीणे, तत्थणं अहासंनिहितेहिं देवेहि सम्मं आराहितंतिकड दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चोलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । ततेणंसे कण्हे वासुदेवेकल्लंपाउप्पभायातेजाव जलतेण्हातेजावविभूसिएहत्तिखंधवरगते संकोरेंटमल्लदामेणं छत्तेणं धरेज० सेयवरचामराहिं उडुब्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवति नगरिं मझमझेणं जेणेव अरहा अरिट्ठ० तेणेव पहारेत्य गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एकं पुरिसं पासति जुन्नं जराजञ्जरियदेहं जाव किलंतमहतिमहालयाओइगरासीओएगमेगंइट्टांगहायबहियारत्थापहातो अंतोगिह अनुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अनुकंपणट्ठाए हस्थिखंधवरगते चेव एग इट्टगं गेण्हति २ बहिया रत्यापहाओ अंतोहिहं अनुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहितातो समाणीते अनेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, ततेणंकण्हे वासुदेवेबारवतीए नगरीएमज्झमझेणं निग्गच्छति २ जेणेव अरहा अरिङ्कनेमी तेणेव उवागते २ जाव वंदति नमसति २ गयसुकुमालं अनगारं अपासमाणे अरहं अरिष्टनेमि वंदति नमसति २ एवं व० कहि णं भंते ! से ममं सहोदरे कनीयसे भाया गयसुकुमाले अनगारे जाणं अहं वंदामि नमंसामि, ततेणं अरहा अरिट्टनेमी कण्हं वासुदेवं एवं वदासि-साहिएणंकण्हा! गयसुकुमालेणं अनगारेणं अप्पणो अटे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं वदासि-कहण्णं भंते ! गयसूमालेणं अनगारेणं साहिते अप्पणो अढे ?, तते णं आहा अरिहनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! गयसुकुमाले णं अनगारे णं ममं कल्लं पुव्यावरण्हकालसमयंसि वंदई नमंसति २ एवं व०-इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तएणं तं गयसुकुमालं अनगारं एगे पुरिसे पासति २ आसुरुत्ते ५ जाव सिद्धे, तं एवं खलु कण्हा ! गयसुकुमालेणं अनगारेणं साहिते अप्पणो अढे २, ततेणं से कण्हे वासुदेवेअरहं अरिट्टनेमि एवं व०-केसणंभंते! से पुरिसे अप्पत्थियपत. अतिए जाव परिवजिते जे णं ममं सहोदरं कनीयसं भायरं गयसुकुमालं अनगारं अकाले चैव जीवियातो ववरोविते, तएणं अरहाअरिट्टनेमी कण्हं वासुदेवंएवं व०-माणं कण्हा! तुमंतस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स साहिजे दिन्ने, कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजे दिन्ने ?, तए णं अरहा अरिद्वनेमी कण्हं वासुदेवं एवं व० से नूनं कण्हा !ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि Page #18 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययन-८ जाव अनुपविसिते, जहाणं कण्हा !तुमंतस्स पुरिसस्स साहिज्जे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्सअनेगभवसयसहस्ससंचितंकम्मंउदीरेमाणेणंबहुकम्मनिज्जरत्यं साहिजे दिने, तते णं से कण्हे वासुदेवे आहं अरिष्टनेमि एवं च० से णं भंते ! पुरिसे मते कहं जाणियचे ?,तए णं अरहा अरिङ० कण्हं वासुदेवं एवं व०-जेणं काहा!तुमं बारवतीए नयरीए अनुपविसमाणं पासेता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुम जाणेजासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि वंदति नमंसति २ जेणेव आभिसेयं हत्थिरयणं तेणेव उवा०२ हत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कलं जाव जलंते अयमेयासवे अब्भत्थिए ४ समुप्पन्ने एवं खलु कण्हे वासुदेवे अरहं अरिष्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं आहता सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स, तं न नजति णं कण्हे वासुदेवे ममं केणविकमारेणं मारिस्सतित्तिकट्ट भीते ४ सयातोगिहातोपडिनिक्खमति, कण्हस्स वासुदेवस्स बारवति नगरि अनुपविसमाणस्स पुरतो संपक्खि सपडिदिसिं हव्यमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व०-एस णं देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपथिए जाव परिवजितेजेण ममंसहोयरे कनीयसे भायरे गयसुकुमाले अनगारे अकाले चेव जीवियाओ ववरोविएत्तिकट्ट सोमिलं माहणं पाणेहिं कहावेति २ तं भूमि पाणिएणं अब्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिह अणुपविटे, एवं खलु जंबू ! जाव स० अंत० तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पन्नत्ते। वृ. 'जहा पढमे त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनंतथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमंसमानमपि स्मरणार्थमुक्तमिति ‘जइ उक्खेवउत्ति 'जइणं भंते! अंतगडदसाणंतच्चस्स वग्गस्स सत्तमस्सअज्झयणस्सअयमढे पन्नत्ते' 'अट्ठमस्स'त्ति 'अट्ठमस्स णं भंते ! के अट्ठ पन्नत्ते? इत्युपक्षेपः, तत एवं खल्वित्यादि निर्वचनं सरिसय'त्ति सहशाः-समानाः ‘सरित्तयत्ति सध्यत्वचः 'सरिव्वय'त्ति सहग्वयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः ‘गवलं' महिषश्रृङ्ग अतसीधान्यविशेषः श्रीवृक्षाङ्गिलवक्षसः 'कुसुमकुंडलभडलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णोभरणंतेन भद्रकाः-शोभना येतेतथा, बालावस्थाश्रयंविशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्ये पुनराहु:-दर्भकुसुमवद्भद्राः सुकुमाराइत्यर्थः, तत्त्वंतु बहुश्रुतगभ्यं, 'बलकूबरसमाणा' इदं च लोकरूढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, 'जं चेव दिवसं'ति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रव्रजिताः "तं चेव दिवसं ति तत्रैव दिवसे । 'कुलाई ति गृहाणि । 'भुजो भुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः । 'लहुकरणे'ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । 'जहा देवानंद'त्ति भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरप्रथममाता गता तथेयमपि भणनीया, Page #19 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ 'निंदु' त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति तांश्च सा वन्दत इति । 'आगयपण्हय'त्ति आगतप्रश्नवा - पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणे' ति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'कंचुयपरिक्खित्त' त्ति परिक्षीप्तो विस्तारित इत्यर्थः कञ्चुकोवारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलवबाह 'ति दीर्णवलयौहर्षरोमाञ्चस्थूलत्वात् स्फुटितकटकौ बाहू - भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुप्फगंपिव समूससियरोमकूवा' धाराभिः - मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । 'अयमब्भथिए' त्ति इहैवं श्यम् -'अयमेयारूवे अम्मत्थिए चिंतिते पत्थिए मनोगए संकप्पे समुप्पज्जित्या' तत्रायमेतद्रूपः आध्यात्मिकः - आत्माश्रितञ्चिन्तितः - स्मरणरूपः प्रार्थितः - अमिला - रूपो मनोगतो- मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः । 'धन्नाओ णं ताओ' इत्यादि, धन्या धनमर्हन्ति लस्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बाः - स्त्रियः पुण्याः - पवित्राः क - तपुण्याः कृतार्थाः - कृतप्रयोजनाः कृतलक्षणाः- सफलीकृतलक्षणाः 'जासिं' ति यासां मन्ये इति वितर्कार्थो निपातः निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनंअव्यक्तमीषत्स्खलितं प्रजल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानिअत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मलप्रभणितान् मजुलं - मधुरं प्रभणितं भणितिर्येषु ते तथा तान् इह सुमधुरानित्यभिधाय यन्मञ्जुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति, ३२८ - 'एत्तो 'ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि - अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूतदष्टिका करतले पर्यस्तितमुखी ध्यायति । 'तहा धत्तिस्सामि' त्ति यतिष्ये 'कणीयसे' त्ति कनीयान् - कनिष्ठो लघुरित्यर्थः । 'जहा अभओ' त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं - केवलमयं विशेषः अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान् स तु पूर्वसङ्गतिकस्य देवस्येति, 'विइण्णं' ति वितीर्ण- दत्तं युषामाभिरिति गम्यते, 'तंसि तारिसगंसी' त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासत्ताणं पडिबुद्धा जाव' त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग 'त्ति स्वप्नापाठकानाकारयति तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइ' त्ति सुखंसुखेन गर्भं परिवहतीति द्रष्टव्यमिति, 'जासुमिणे 'त्यादि जपा- वनस्पतिविशेषस्तस्याः सुमनसः पुष्पाणि रक्तबन्धुजीवकंलोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो- यावकः 'सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा - एतप्रभातुल्येत्यर्थः प्रभा - वर्णो यस्य स तथा रक्त इत्यर्थः तं सर्वस्य जनस्य नयनानां कान्तः - कमनीयोऽभिलषणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमाले' त्ति 'सुकुमालपाणिपाय'मित्यादिवर्णको दृश्यो यावत्स्वरूपमिति Page #20 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं-८ ३२९ गजतालुकसमानं कोमलरक्तत्वाभ्यां, २ 'रिउब्वेदे' इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, 'बहूहिं'इत्यत्र बह्वीभिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकामिः परिक्षिप्ता इत्यादिवर्णको ६श्यः। ___'जहा मेहो महेलियावनंति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलंतत्रमात्रातंप्रतीदमुक्तएतास्तवभार्याः सहगवयसः सदशराजकुलेभ्यआनीता भुक्ष्वतावदेताभिःसार्द्ध विषयसुखमित्यादि तदिहनवक्तव्यं, अपरिणीतत्वात्तस्य, कियत्तद्वक्तव्यम् ? इत्याह-'जाव चड्डियकुले'त्ति त्वंजातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो मुख भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सन् प्रव्रजिष्यसीति । 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, आघवित्तए'त्ति आख्यातुं भणितुमित्यर्थः । निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेखशिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं, किमन्तम् ? इत्याह-'जाव तमाणाए तहा २ जाव संजमइति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म-एवं देवाणुप्पिया! गंतव्वं चिठ्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उडाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं अस्सिंचणं अढे नो पमाएयव्वं, तए णं गयसुकुमारे अनगारे अरहओअरिट्टनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिच्छति तमाणास्स तए गच्छइ तए चिट्ठति तए निसीयति तह तुयद्दति तह भुंजति तह उठाए २ पाणेहिं ४ संजमेणं संजमइ' ____ जं चेव दिवसं पव्वइते' इत्यादि, यदिह तद्दिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयतेतत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा॥१॥ "पडिवज्जइ एयाओ संधयणधिईजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥ ॥२॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो।" 'ईसिपब्भारगएणं ति ईषदवनतवदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्धारियपाणी' प्रलम्बभुज इत्यर्थः ‘अनिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी' । 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउत्ति इन्धनभूताःकाष्ठिकाः ‘दब्भे'त्ति समूलान् दर्भान् ‘कुसे'त्तिदर्भाग्राणीति पत्तामोडयं च'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः, ___'अदिट्टदोसपइयं तिष्टो दोपश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिताच-जात्यादेर्बहिष्कृतेति दृष्टदोषपतिता न तथेत्यष्टदोषपतिता, अथवा न इष्टदोपपतितेत्यष्टदोषपतिता, 'कालवत्तिणि न्ति काले–भोगकाले यौवने वर्तते इति कालवर्तिनी 'विप्पजहित्ता' विप्रहाय । 'फुल्लियकिंसुयसमाणे'त्ति विकसितपलाशकुसुमसमानाना रक्तानित्यर्थः 'खादिराङ्गारान्' खदिरदारुविकारभूताङ्गरान् ‘कभल्लेणं' कपरेण । उज्जला अत्यर्थयावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डाप्रगाढा कड्वी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । 'अप्पुदुस्सामाणे'त्तिअप्रद्विषन्-द्वेषमाग Page #21 -------------------------------------------------------------------------- ________________ ३३० अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ च्छन्नित्यर्थः । 'कम्मरयविकिरणकरं' कर्म्मरजोवियजोकम् 'अपुव्वकरणं' ति अष्टमगुणस्थानकम् 'अनंते' इह यावत्करणादिदं दृश्यम् -'अनुत्तरे निव्वाघाए निरावरणे कसिणे पsिपुन्ने 'ति । 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिनिव्वुए'त्ति दृश्यं, 'गीतगंधव्यनिनाए 'त्ति गीतं सामान्यं गन्धर्वं तु मृदङ्गादिनादसम्मिश्रमिति, 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा - विस्तारवत्समूहास्तेषां यद्वद्वृन्दं तेन परिक्षिप्तः । 'पहारेत्थ गमणाए 'त्ति गमनाय संप्रधारितवानित्यर्थः ' जुन्नं' इह याव्तकरणात् 'जराजज्जरियदेहं आउरं झुसियं' बुक्षुक्षितमित्यर्थः 'पिवासियं दुब्बलं' इति द्रष्टव्यमिति । 'अहइमहालयाउ' त्ति महातिमहतः इष्टकाराशेः सकाशात्, 'बहुकम्पनिज्जरत्थसाहिज्जे दत्ते' त्ति प्रतीतमिति । 'भेदेणं' ति आयुः क्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः 'तं नायमेयं अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता - जिनेन 'सुयमेयं' ति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति विज्ञातं-विशेषतः सोमिलेनैवभिप्रायेण कृतमेतदित्येवमिति शिष्टं - कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । 'सपक्खि सपडिदिसि' ति सपक्षं समानपार्श्वतया सप्रतिदिक-समानप्रतिदिक्तया अत्यर्थममिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपार्श्वोभवतः, एवं विदिशावपीति २ 'एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमट्ठे पन्नत्तेत्तिबेमी' ति निगमननम्, एवमन्यानि पञ्चाध्यनानि, एवमेतैयो दशभिस्तृतीयो वर्गों निगमनीयः । वर्ग: - ३ अध्ययनं - ८ समाप्तम् -: वर्ग:- ३ अध्ययननि ९.... १३: मू. (१४) नवमस्स उ उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ, तस्स णं बलदेवस्स रनो धारिणीनामं देवी होत्था वन्नओ, तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नामं कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसप्पुवाई अहिज्जति वीसं वासाई परियातो सेसं तं चैव सेत्तु सिद्धे निक्खेवओ एवं दुम्मुहेवि कूवदारएवि, तित्रिवि बलदेवधारिणीयसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते । • एवं अणाधिट्ठीवि वसुदेवधारिणीसुते, एवं खलु जंबू ! समणेणं जाव सं० अट्टमास अंगस्स अंतगडदसाणं तस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमट्टे पन्नत्ते ३ वर्ग : - ३, अध्ययनानि ९... १३ समाप्तानि वर्ग:- ३ समाप्तः वर्ग:- ४ -: अध्ययनानि - १...१०: मू. (१५) जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमट्ठे पं० चउत्थस्स के अट्ठे पत्ते ?, एवं खलु जंबू ! सम० जाव सं० - चउत्थस्स वग्गस्स दस अज्झयणा पत्रत्ता, तं० Page #22 -------------------------------------------------------------------------- ________________ वर्ग:- ४, अध्ययनं - १...१० मू. (१६) जालि १ मयालि २ उवयाली ३ पुरिससेने य ४ वारिसेने य ५ । पत्र ६ संव ७ अनिरुद्धे ८ सच्चनेमी य ९ दढनेमी १० ॥ मू. (१७) जति णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पत्रत्ता पढमस्स णं अज्झयणस्स के अड्डे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० बारवती नगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवचं जाव विहरति, तत्थ णं बारवतीए नगरीए वसुदेवे राया धारिणी वन्त्रतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुञ्जे सिद्धे । एवं मयाली उवयाली पुरिससेने य वारिसेने य। एवं पजुन्नेवित्ति, नवरं कण्हे पिया रुप्पिणी माता । एवं संबेवि, नवरं जंबवती माता। एवं अनिरुद्धेवि नवरं पजुन्ने पिया वेदब्भी माया । एवं सच्चनेमी, नवरं समुद्दविजये पिता सिवा माता, दढनेमीवि, सव्वे एगगमा, चउत्थवग्गस्स निक्खेवओ वर्ग:- ४ समाप्तः ३३१ वर्ग:- ५ -: अध्ययनं -१ : मू. (१८) जति णं भंते ! सम० जाव सं० चउत्थस्स वग्गस्स अयमट्टे पत्रत्ते पंचमस्स arगस्स अंतकडदसाणं समणेणं जाव सं० के अट्टे पं० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं०, तं मू. (१९) 'पउमावती १ य गोरी २ गंधारी ३ लक्खणा ४ सुसीमा ५ या । जंबवइ ६ सच्चभामा ७ रुप्पिणि ८ मूलसिरि ९ मूलदत्तावि १० ॥' मू. (२०) जति णं भंते ! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते ! अज्झयणस्स के अड्डे पं० ?, एवं जंबू ! तेणं कालेणं २ बारवती नगरी जहा पढमे जाय कण्हे वासुदेवे आहे० जाव विहरति, तस्स णं कण्हस्स वासु० पउमावती नाम देवी होत्था वन्नाओ, तेणं काणं २ अरहा अरिनेमी समोसढे जाव विहरति, कण्हे वासुदेवे निग्गते जाव पजुवासति, तते सा परमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति, तए णं अरिहा अरि० कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तणं कण्हे० अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व०-इमीसे णं भंते! बारवतीए नगरीए नवयोजण जाव देवलोगभूताए किंमूलाते विनासे भविस्सति ?, कण्हाति ! अरहं अरिदृ० कण्हं वासु० एवं व० एवं खलु कण्हा ! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाए विनासे भविस्सति, कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एवं सोच्चा निसम्म एवं अब्भत्थिए ४- धन्ना णं ते जालिमयालिपुरिससेनवारिसेनपजुन्नसंबअनिरुद्धदढनेमिसच्चनेमिप्पभियतो कुमारा जेणं इत्ता हिरनं जाव परिभाएता अरहतो अरिट्टनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहन्नं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि अरहतो अरिट्ठ जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०- - से Page #23 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० नूनं कण्हा! तव अयममथिए ४-धनाणं तेजाव पव्वतित्तते, से नूनं कण्हा! अट्टे समटे हंता अस्थि, तनी खलु कण्हा! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवाचइत्ता हिरन्नं जाव पब्वइस्संति, से केणटेणं भंते ! एवं चुच्चइ-न एयं भूयं वा जाव पव्वतिस्संति ?, कण्हाति ! अरहा अरिडनेमी कण्हं वासुदेवंएवंव०-एवं खलु कण्हा! सव्वेविययणंवासुदेवा पुन्वभवेनिदाणकडा, से एतेणट्टेणं कण्हा! एवं वुच्चति-न एवं भूयं० पव्वइस्सति, ततेणं से कण्हे वासु० अरहंअरिट्ट० एवं व०-अहंगंभंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट० कण्हं वासु० एवं व०-एवं खलु कण्हा! वारवतीए नयरीए सुरदीवायणकोवनिद्दवाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकानने नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवस्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविष्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववञ्जिहिसि, ततेणंकण्हे वसुदेवएअरहतोअरिट्ट० अंतिएएयमट्टसोचा निसम्म ओहय जावझियाति, कण्हाति! अरहा अरिद्व० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमंदेवाणु० तच्चातो पुढवीओ उज्जलियाओ अनंतरं उच्चट्टित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाइं केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, ततेणं से कण्हे वासुदेवेअरहतोअरिट्ट० अंतिए एयमटुंसोचा निसम्महडतुह० अप्फोडेति २ वग्गति र तिवति छिंदति २ सीहनायं करेति २ अरहं अरिष्टनेमि वंदति णमंसति २ तमेव अभिसेकंहत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्याभिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व० __ गच्छहणंतुझे देवाणु०! बारवतीए नयरीए सिंघाडगजाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विनासे भविस्सति, तं जो णं देवा० ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इन्भसेट्टीवा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्टनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तंणंकण्हे वासुदेवे विसज्जेति, पच्छातुरस्सविय से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएणं य से निक्खमणं करेति, दोचंपि तछंपि घोसणयं घोसेह २ मम एवं पन्चप्पिणह, तए णं ते कोडुंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हियया अरहं अरिट्टनमीं वंदति नमंसति २ एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं० से जहेतं तुब्भे वदह जं नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए मुंडा जाव पब्वयामि, अहासुहं०, तं० सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती Page #24 -------------------------------------------------------------------------- ________________ वर्ग:-५, अध्ययनं -१ ३३३ नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं व० इच्छामि णं देवाणु० ! तुब्मेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोडुंबिते सहावेति २ एवं व० - खिप्पामेव पउमावतीते महत्थं निक्खणाभिसेयं उवट्टवेह २ एयमाणत्तियं पच्चप्पिणह, तं० ते जाव पञ्चप्पिणंति, तए णं से कहे वासुदेवे पउमावतीं देवीं पट्टयं डुहेति अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणि सिबियं रदावेति बारवतीनगरीमज्झमज्झेणं निग्गच्छति २ जेणेव रेवतते पव्वए जेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति परमावती देवी सीतातो पच्चोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प०२ वं० न० २ एवं व० एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ?, तन्नं अहं देवाणु० ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु गंदेवाणु० ! सिस्सिणिभिक्खं, अहासुहं०, तं० सापउमावती उत्तरपउच्छिमं दिसीभागं अवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा० २ अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० - आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ० पउमावती देवीं सयमेव पव्वावेति २ सय० मुंडा० सय० जक्खिणीते अज्जाते सिस्सिणिं दलयति, त० सा जक्खिणी अज्जा पउमावई देवी संयं पव्वा० जाव संजमियव्वं, तते णं सा पउमावती जाव संजमइ, त० सा पउमावती अज्जा जाता इरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अजाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, बहूहिं चउत्थछट्ट० विविहतव० भा० विहरति, त० सा पउमावती अज्जा बहुपडिपुन्नाई वीसं वासाइ सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सद्धिं भत्ताइं अणसणाए छेदेति २ जस्सट्ठाते कीरइ नग्गभावे जाव तमहं आराहेति चरिमुस्सासेहिं सिद्धा ५ । वृ. चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमलाए 'त्ति सुराच - मद्यं कुमाराणामुन्मत्ताताकारणं अग्निश्च-अग्निकुमारदेवसन्धुक्षितो द्वीपायनश्च - सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेववत्वः एते मूलं कारणं यस्य विनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । 'परिभाइत्ता' इह 'दाणं च दाइयाणं' ति संस्मरणीयं । 'कोसंबवणकाणणे' पाठान्तरेण 'कासंबकाणणे' 'पुढवि' त्ति 'पुढवीसिलापट्टए 'त्ति दृश्यं, 'पीयवत्थ' ति 'पियवत्थपच्छादियसरीरे' त्ति दृश्यं । 'तिवइ' न्ति त्रयाणं पदानां समाहारस्त्रिपदीमल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । राजा - प्रसिद्धो राजा युवराजः - राज्यार्हः ईश्वरः प्रभुरमात्यादिः तलवरी - राजवल्लभो राजसमानः माडम्बिकः -मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः - द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः। ‘पच्छाउरस्सवि' त्ति 'पच्छ' त्ति प्रव्रजता यद्विमुक्तं कुटुम्बकं तन्निर्वाहार्थमातुरः Page #25 -------------------------------------------------------------------------- ________________ ३३४ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० साबाधमानसोयस्तस्यापियथाप्रवृत्तां-यथाप्ररूपतां वृत्तिं आजीवनम् अनुजानाति' पूर्ववद्ददाति न पुनर्वत्त्यर्जकस्य प्रव्रजितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । 'जाव किमंगपुण' इत्यत्र ‘उदुम्बरपुष्फंपिव दुलभा सवणयाए किमंग पुण पासणयाए'त्ति द्रष्टव्यमिति। _ 'आलित्ते णमित्यादाविदं दृश्यम्-आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेनच, तत इच्छामि देवानांप्रियैः स्वयमेवात्मानंप्रव्राजितुंयावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धाख्यातुमिति, यात्रामात्रार्थं च वृत्तिर्यत्र स तथा ताम् । ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि ‘मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिंदिया गुत्तबंभचारिणीति द्रष्टव्यं । बहूहि' इत्यत्रैवंद्रष्टव्यं-'छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरइत्ति । 'जस्सट्ठाए कीरति नग्गाभवे' इत्यादौ यावत्करणादिदं श्यं-'मुंडभावे कोसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्धावलद्धाइं माणोवमाणाइं परेसिं हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ उच्चावया विरूवरूवा बावीसंपरीसहोवसग्गा गामकंडगाअहियासिर्जति तमट्ठमाराहेइ'त्ति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना-स्वमनसि कुत्सा 'खिंसणा' लोकसमक्षमेव जात्याधुघट्टनंतर्जना–ज्ञास्यसिरे जाल्मेत्यादि भणनं ताडना-चपेटादिना गर्दा-गर्हणीयसमक्षं कुत्सा उच्चावचा-अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः-विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । वर्ग: ५ – अध्ययनं-१ समाप्तम् -वर्गः-५, अध्ययानानि-२...८:मू. (२१) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदनवने तत्थ णं बारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे निग्गते गोरी जहा पउमावती तहा निग्गया धम्मकहा परिसा पडिगता, कण्हेवि, तएशंसा गोरी जहा पउमावती तहा निक्खंता जाव सिद्धा ४ । एवं गंधारी । लक्खणा। सुसीमा। जंबवई । समभामा । रूप्पिणी । अट्ठवि परमावतीसरिसाओ अट्ठ अज्झयणा ॥ वृ.अट्ठविपउमावतीसरिसाउत्ति पद्मावत्या सहाष्टौ, ताश्चपद्मावतीसहशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च ‘अट्ठ अज्झयणति एतान्यष्टावध्ययनानि, सहशानिच वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यंतु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वा दिति ! पञ्चमस्य वर्गस्य निक्षेपो वाच्याः । वर्गः-५, अध्ययनानि-२...८ समाप्तानि -वर्ग:-५अध्ययने-९...१०:मू. (२२) तेणे कालेणं बारवतीनगरीए रेवतते नंदनवने कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नाम कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनाम भारिया होत्था वन्नओ, अरहा समोसढे कण्हे Page #26 -------------------------------------------------------------------------- ________________ वर्ग:-५, अध्ययनं-९...१० ३३५ निग्गते मूलसिरीवि निग्गया जहा पउमा० नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। वर्गः-५, अध्ययने ९-१० समाप्ते । वर्गः-५- समाप्तः (वर्ग:-६) -:अध्ययने-१-२:मू. (२३) जति छट्ठस्स उक्खेवओ नवरं सोलस अज्झयणा पं०, तं०मू. (२४) 'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे। खेमते धितिधरे चेव, केलासे हरिचंदणे ।। वृ. षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौतु गाथयोक्तानीति। मू. (२५) वारत्तसुदंसणपुनभद्द सुमणभद्द सुपइटे मेहे । अइमुत्ते अअलक्खे अज्झयणाणं तु सोलसयं ।।' मू. (२६) जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलएचेतिते सेणिए राया मंकातीनामंगाहावती परिवसति अड्डे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसानिग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेहपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते निक्खंतेजाव अनगारे जाते ईरियासमिते०, त० से मंकाती अनगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिजति सेसंजहाखंदगस्स, गुणरयणंतवोकम्मंसोलसवासाइं परियाओ तहेव विपुले सिद्धे । किंकमेवि एवं चेव जाव विपुले सिद्धे। वर्ग:-६ : अध्ययने-१-२ समाप्ते ___-:वर्ग:-६-अध्ययनं-३:मू. (२७) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणादेवी, तत्थ णं रायगिहे अज्जुनए नाम मालागारे परिवसति, अड्ढे जावपरिभूते, तस्सणं अज्जुनयस्स मालायारस्स बंधुमतीनाम भारिया होत्था सूमा०, तस्स णं अज्जुनयस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्सणं पुप्फारामस्सअदूरसामंतेतत्थणं अजुनयस्स मालायरस्सअज्जतपजतपितिपज्जयागए अनेगकुलपुरिसपरंपरागते मोग्गरसपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिब्वे सच्चे जहा पुण्णभद्दे, तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं गहाय चिट्ठति, त० से अजुनते मालागारे बालप्पभिति चेव मोग्गरपाणिजखभत्ते यावि होत्था, कल्लाकलिं पच्छियपडिगाइं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुष्फरामे Page #27 -------------------------------------------------------------------------- ________________ ३३६ अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७ तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाई वराइं पुप्फाई गहाइ २ जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुप्फञ्चणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नामं गोट्ठी परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्या, तं० रायागिहे नगरे अन्नदा कदाइ पमोदे धुट्टे यावि होतअथा, तं से अजुनते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कज्जमितिकट्ट पञ्चसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २ रायगिहं नगरं मज्झमंमज्झेणं निग्गच्छति २ जेणेव पुष्फरामे तेणेव उवा० २ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, तं० तीसे ललियाते गोडीते छ गोट्ठिल्ला पुरिसा जेणेव मोग्गपरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिट्ठति, त० से अजुनते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गातिं वरातिं पुष्पातिं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अज्जुनयं माला० बंधुमतीए भारियाए सद्धिं इहं हव्यमागच्छति तं सेयं खलु देवाणु० ! अम्हं अजुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्टु एयमङ्कं अन्नमन्नस्स पडिसुर्णेति २ कवाडंतरेसु निलुक्कंति निचला निष्फंदा तुसिणीया पच्छण्णा - चिट्ठति, त० से अज्जुनते मालागारे बंधुमतिभारियाते सद्धिं जेणेव मोग्गरजक्खाययणे तेणेव उवा० २ आलोए पणामं करेति महरिहं पुष्फञ्चणं करेति जंनुपायपडिए पणामं करेति, तते णं छ गोल्ला पुरिसा दवदवस्स कवाडंत रेहिंतो निग्गच्छंति २ अङ्गुणयं मालागारं गेण्हति २ अवओड-गबंधणं करेति, बंधुमतीए मालागारीए सद्धिं विपुलाई भोग० भुंजमाणा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झत्थिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवइं पावेजमागं पासंते ?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुव्वत्तं तं एस कट्टे, तते गं से मोग्गरपाणी जखे अज्जुनयस्स मालागारस्स अयमेयारूवं अब्मत्थियं जाव वियाणेत्ता अज्जुनयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गेहति २ ते इत्थिसत्तमे पुरिसे घातेति, तं० से अजुनते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्टे समाणे रायगिहस्सनगरस्स परिपेरतेणं कल्लाकुल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे नगरे सिंघाडग जाव महापहप हेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४- एवं खलु देवाणु ० ! अज्जुणते ० मोग्गरपाणिणा अण्णाइट्टे समाणे रायगिहे नगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, तं० से सेणिए राया इमीसे कहाए लद्धट्टे समाणे कोडुंबिय० सद्दावेति २ एवं व०- एवं खलु देवा ! अजुनते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुभे केती कट्टस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती Page #28 -------------------------------------------------------------------------- ________________ वर्गः-६, अध्ययनं-३ भविस्सतित्तिकट्ठ दोचपि तमंपि घोसणयं घोसेह २ खिप्पामेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाब पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अडे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणंर समणेभगवंजाव समोसढे विहरति, तं० रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अब्भत्थिते ४-- एवं खलु समणेजाव विहरतितं गच्छामिणं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरों तेणेव उवागच्छति २ करयल० एवं व०-एवं खलु अम्मताओ! समणे जावविहरतितंगच्छामि णं स० भ० महावीरं वदामि नम० जाव पञ्जु०, तते णं सुदंसणं सेटिं अम्मापियरो एव वदासि एवं खलु पुत्ता! अजुने मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुता ! समर्ण भगवं महावीरं वंदए निग्गच्छाहि, माणं तव सरीरयस्स वावती भविस्सति, तुमण्णं इहगते चैव समणं भगवं महावीरंवंदाहिनमंसाहि, ततेणंसुदंसणे सेट्ठी अम्मापियरंएवंव०-किणं अम्मयातो समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि ?,तं गच्छामि णं अह अम्मताओ ! तुन्भेहिं अअणुनाते समाणे भगवं महा० वंदते, त० सुदसंणं सेटिं अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि अहासुहं०, तं० से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे हाते सुद्धप्पास वेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिहं नगरं मज्झमझे निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणंजेणेव गुणसिलते चेतिते जेणेव समणेभगवंमहा० तेणेव पहारेत्थ गमणाए, ततेणंसेमोग्गरपाणीजवखे सुदंसणंसमणोवासत अदूरसामंतेणं वीतीवयमाणं २ पा०२ आसुरुत्ते ५, तंपलसहस्सनिष्फनं अयोमयंमोग्गरंउल्लालेमाणे २जेणेव सुदंसणे समणोवासते तेणेव पहारेत्य गमणाते, ततेणंसे सुदंसणे समणोवासतेमोग्गरपाणिं जक्खं एजमाणं पासति २ अभीते अतत्थे अणुब्विग्गे अक्खुभिते अचलिए असंभंते वत्थंतेणं भूमी पमञ्जति २ करयल० एवं वदासी नमोऽत्यु णं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुब्बिं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पञ्चखाते जावज्जीवाते थूलातेमुसावाते थूलातेअदिन्नादाणे सदारसंतोसे कतेजावजीवाते इच्छापरिमाणे कते जावजीवाते, तं इदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावजीवाए मुसावायं अदत्तादानं मेहुणं परिग्गहं पच्चक्खामिजावजीवाए सव्वं कोहं जाव मिच्छादसणसल्लं पञ्चक्खामि जावजीवाए सब् असनं पानं खाइमं साइमंचउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेत्तते अह नो एत्तो उवसग्गातो मुच्चिस्सामिततो मेतहा पञ्चक्खाते चैवत्तिकट्टसागारंपडिमंपडिवजति।तसे मोग्गरपाणिजक्वं तं पलसहस्सनिष्फनं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेवणं संचाएति सुदंसणं समणोवासयंतेयसा समभिपडित्तते, ततेणं से मोग्गरपाणीज 7122 Page #29 -------------------------------------------------------------------------- ________________ ३३८ अन्तकृद्दशाङ्गसूत्रम् ६/३/२७ सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेवण) संचाएति सुदंसणं समणोवासयंतेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिचा सुदंसणं समणोवासयं अणिनमसाते दिट्ठीए सुचिरं निरिक्खति २ अञ्जुनयस्स मालागारस्स सरीरं विप्पजहति २ तं पलसहस्सनिफनं अयोमयं मोग्गरंगहाय जामेव दिसंपाउन्भूते तामेव दिसंपडिगते. त० से अज्जुनते माला० मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे घसत्तिधरणियलंसि सब्बंगेहिं निबडिते, त० से सुदंसणे समणोवासते निरुवसग्गमितिक्टु पडिमं पारेति, तते णं से अज्जुनते माला० तत्तो मुहुत्तंतरेणं आसत्थे समाणे उठेति २ सुदंसणं समणोवासयं एवं व०-तुब्भे णं देवाणु० ! के कहिं वा संपत्थिया?, तते णं से सुदंसणे समणो० अजुणयं माला० एवं व० एवं खलु देवाणुप्पिया! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अजुनते माला० सुदसणं समणोवासयं एवं व०-तंइच्छामिणं देवाणु०! अहमवितुमए सद्धिं समणंभगवंमहा० वंदेत्तए जावपञ्जुवासेत्तए, अहासुहं देवाणु०१, त० से सुदंसणे समणोवासते अजुनएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जणेव समणे भगवं महा० तेणेव उ०२ अज्जुनएणं मालागारेणं सद्धिं समणं भगवं महा० तिक्खुत्तोजाव पञ्जुवासति, ततेणंसमणेभगवंमहा० सुदंसणस्ससमणो० अजुनयस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते। तएणं से अजुणते समणस्स० धम्मं सोचा हट्ट० सपहामिणं भंते ! निग्गंध पावयणं जाव अब्भुटेमि, अहासुहं, त० से अज्जुनते माला० उत्तर० सयमेवपंचमुट्ठियंलोयंकरति जाव अनगारे जाते जाव विहरति, तते णं से अज्जुनते अनगारे जंचेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महा० वंदति २ इमं एयारूवं अभिग्गहं उग्गिण्हति ____ कप्पड़ मे जावजीवाते छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तएत्तिक१, अयमेयारूवं अभिग्गहं ओगेण्हति २ जावजीवाए जाव विहरति, तते णं से अज्जुनते अनगारे छट्ठखमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं तं अजुणयं अनगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुण्हा० इमेण मे अन्तरे सयणसंबंधिपरियणे मारिएत्तिकट्टअप्पेगतियाअक्कोसंति अप्पे० हीलंति निंदति खिसंति गरिहंति तज्जेति तालेति, तते णं से अजुणते अनगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि यडहरेहि य महल्लेह य जुवाणइएहि य आतोसेञ्जमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्मंसहति सम्म खमति तितिक्खवि अहियासेति सम्म सहमाणे खम० तिति० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाइंअडमाणे जति भत्तं लहति तो पाणं न लभति जइ पाणं तो भत्तं न लभति, तते णं से अजुनते अदीणे अविमणे अकलुसे अनाइले अविसादी अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतितेजेणेव समणे भगवं महा० जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अब्भणुण्णाते अमुच्छिते ४ Page #30 -------------------------------------------------------------------------- ________________ वर्ग:-६, अध्ययनं - ३ ३३९ बिलमिव पन्नगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि० २ बहिं जण० विहरति, तते णं से अजुनते अनगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महानुभागेणं तवोकम्पेणं अप्पाणं भावेमाणे बहुपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति २ जस्सट्ठाते कीरति जाव सिद्धे वृ. 'किण्हे जाव' त्ति इह यावत्करणात् 'किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । 'ललिय'त्ति दुर्ललितगोष्ठी- भुजङ्गसमुदायः, आढ्या यावच्छब्दाद्दीप्ता बहुजनस्यापरिभूता 'जंकयसुकय'त्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता । 'पमोए' त्ति महोत्सवः । 'अग्गाई' ति अग्ने भवान्यग्राणि प्रधानानीत्यर्थः वराणि तान्येव एकार्थशब्दोपादानं तु प्राधान्यप्रकर्षख्यापनार्थं । २ 'अवउडयबंधणयं' ति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा । 'दवदवस्स व 'त्ति द्रुतं द्रुतं । 'सुवत्तं णं एस कट्ठे' व्यक्तं-- स्फुटम् एषः- यक्षः प्रतिमारूपः 'काष्ठं' दारु तन्मयत्वाद्देवताशून्यत्वेनाकिञ्चित्करत्वादिति । 'सइरं निग्गच्छउं 'त्ति स्वैरं - यथेष्टं निर्यातु । 'इह आगय' मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् अत उच्यते-इह संप्राप्तं, प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतं -- धर्म्मव्याख्यानप्रह्णतया व्यवस्थितं, अथवा इह नगरे पुनरिहोद्याने पुनरिह साधूचितावग्रहे इति । 'सुद्धप्प 'त्ति शुद्धात्मा यावत्करणात् 'वेसियाई पवरवत्थाई परिहिए अप्पमहग्घाभर - णालंकियसरीरे' 'वत्थंतेणं' ति वस्त्राञ्चलेन 'करयल 'त्ति 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थए कट्टु' इति द्रष्टव्यं । 'नो चेवणं संचाएति सुदंसणं समणोवासयं तेयसा समभिपइत्तए' ति न शक्नोति सुदर्शनं समभिपतितुम्-आक्रमितुमित्यर्थः, केन ? - तेजसा - प्रभावेन सुदर्शनसम्बन्धिनेति । सहत इत्यादीनि एकार्थानि पदानीति केचित्, अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते - आधिक्येन सहत इति । 'अदीणे' त्यादि, तत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः - अविश्रान्तो योगः - समाधिर्यस्य स तथा स्वार्थिकेनन्तत्त्वाच्चापरितान्तयोगी । 'बिले 'मिवेत्यादि, अस्यायमर्थो - यथा बिले पन्नगः पाश्र्वसंस्पर्शेनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशत्रिव रागविरहितत्वादाहारयति अभ्यवहरतीति । वर्ग:- ६ - अध्ययनं - ३ - समाप्तम् -: वर्गः - ६ - अध्ययनानि ४... १४ : मू. (२८) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे नामं गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४ । मू. (२९) एवं खेमतेऽ विगाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पव्वए सिद्धे ५ । Page #31 -------------------------------------------------------------------------- ________________ ३४० अन्तकृद्दशाङ्गसूत्रम् ६/४...१४/३० मू. (३०) एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले मू (३१)एवं कोलासेविगा० नवरंसागेएनगरे बारस वासाइंपरियाओविपुले सिद्धे७, मू. (३२) एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ सय मू (३३) एवंबारत्ततेवि गा० नवरंरायगिहेनगरेबारस वासा परियाओविपुले सिद्धे ९/ मू. (३४) एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १०। मू. (३५) एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११॥ मू. (३६) एवं सुमणभद्देवि सावत्थीए नग० बहुवासपरि० सिद्धे १२ । मू. (३७) एवं सुपइद्वेविगा० सावत्थीए नगरीए सत्तावीसंवासा परि० विपुले सिद्धे १३ मू. (३८) मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४॥ वर्गः-६अध्ययानि ४...१४ समाप्तानि -वर्गः ६ अध्ययनं- १५:मू. (३९) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उजाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्या, तस्स णं विजयस्स रन्नो सिरी नामदेवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नाम कुमारे होत्था सूमाले, तेणं कालेणं २ समणे भगवं महा० जाव सिरिवनेविहरति, तेणं का०२ समणस्स० जेडे अंतेवासी इंदभूती जहा पन्नत्तीए जावपोलासपुरे नगरे उच्च जाव अडइ, इमंच णं अइमुत्ते कुमारे ण्हाते जाव विभूसिते बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहिं य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य ६ संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, तते णं से अइमुत्ते कुमारे भगवंगोयमंअदूरसामंतेणं वीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवागते २ भगवं गोयम एवं वदासी केणं भंते ! तुब्भे ? किंवा अडह?, तते णं भगवं गोयमे अइमुत्तं कुमारं एवं व० अम्हे णं देवाणुप्पिया! समणा निग्गंथा ईरियासमियाजावबंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते ! तुब्भे जा णं अहं तुन्भं भिक्खं दवावेमीतिकडभगवं गोयमं अंगुलीए गेण्हति २ जेणेव सते० तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयम एजमाणं पासति पासेत्ता हट्ठ० आसणातो अश्रुडेति २ जेणवे भगवं गोयमे तेणेव उवागया भगवं गोयमंतिक्खुत्तो आयाहिणपयाहिणं वंदति २ विउलेणं असन ४ पडिविसजेति, तते णं से अतिमुत्ते कुमारे भगवं गोयम एवं व०-कहि णं भंते ! तुब्भु परिवसह ?, त० भगवं० अइमुत्तं कुमार एवं व०-एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरेजाव संपाविउकामे इहेव पोलासपुरस्सनगरस्स बहिया सिरिवणे उजाणे अहापडि० Page #32 -------------------------------------------------------------------------- ________________ ३४१ वर्ग:-६, अध्ययनं-१५ उग्गहं० संजमेणं जाव भवेमाणे विहरति, तत्थ णं अम्हे परिवसामो, तते णं से अइमुत्ते कुमारे भगवं गोयमं एवं च०-गच्छामि णं भंते ! अहं तुब्भेहिं सद्धिं समणं भगवंमहा० पायवंदते?, अहासुहं, ततेणं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवा० २ समणं भगवं महा० तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पञ्जुवासति, तते णं भगवं गोयमे जेणेव समणे भगवं महा० तेणेव उवागते जाव पडिदंसेति २ जममे० तव० विहरति, त० समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स भ० म० अं० धम्मं सोचा निसम्म हट्ठ० जं नवरं देवाणु०! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंध, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमंजाणसि धम्म?, ततेणं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व०-कहं न तुमपुत्ता! जंचेवजाणसिजावतंचेवजाणसि?, त० से अतिमुत्ते कुमारे अम्मापित० एवं०-जाणामि अहं अम्मतातो ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा ?, न जाणामि अम्मयातो ! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो ! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अम्मतातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामितं चेव जाणामि, इच्छामिणंअम्मतातो! तुब्भेहिं अब्भणुण्णातेजाव पब्वइत्तते, ततेणंतंअइमुत्तंकुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तंइच्छामो ते जाता! एगदिवसमविरातसिरिं पासेत्तते, तं० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिति अभिसेओ जहा महाबलस्स निक्खमणंजाव सामाइयमाइयाइंअहिजति बहूईवासाइंसामण्णपरियागं गुणरयणंजाव विपुले सिद्धे १५॥ वृ. अतिमुक्तककथानके किञ्चिल्लिख्याते–'इंदट्ठाणे'त्ति योन्द्रयष्टिरूद्धीक्रियते । “जाणं'ति येन भिक्षां दापयामिणमित्यलङ्कारे । 'जावपडिदंसेइत्तिइह यावत्करणात् ‘गमणाएपडिक्कमइ भत्तपाणं आलोएइत्तिद्रष्टव्यं 'काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क्खक्षेत्रे ? 'कहं वत्ति केन प्रकारेण 'कियच्चिरेण?' कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिंति कर्मणां-ज्ञानावरणादीनामायतनानि-आदानानितैः [कर्मणांज्ञानावरणादीनामायतनानि आदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिं' ति तत्र कर्मापतनानि यैः कर्मापतति-आत्मनि संभवति तानि तथा, इति प्रत्यन्तरे ] वर्गः-६अध्ययनं-१५-समाप्तम् Page #33 -------------------------------------------------------------------------- ________________ ३४२ अन्तकद्दशाङ्ग सूत्रम् ६/१६/४० - वर्ग:६ अध्ययन-१६:मू. (४०) तेणं कालेणं २ वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे नामंराया होत्या, तेणं कालेणं २ समणे जाव विहरति परिसा०, ततेणं अलखे राया इमीसे कहाते लढेहट्ठजहा कूणिएजाव पजुवासतिधम्मकहा०, त० से अलखे राया समणस्स भगवओ महा० जहा उदायणे तहा निक्खंते नवरं जेद्वपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे । एवं जंबू! समणेणं जाव छहस्स वग्गस्स अयमढे पन्नत्ते वर्ग:-६ अध्ययनं - १६ समाप्तम् वर्ग:-६ समाप्तः (वर्ग:-७)) -अध्ययनं -१:मू. (४१) जति णं भंते ! सत्तमस्स वग्गस्स उक्खेक्ओ जाव तेरस अन्झयणा पन्नत्तामू. (४२) 'नंदा १ तह नंदमती २ नंदोत्तर ३ नंदसेणिया ४ चेव। महया ५ सुमरुत ६ महमरुय ७ मरुदेवा ८ य अट्ठमा ।। मू. (४३) भद्दा ९ य सुभद्दा १० य, सुजाता ११ सुमणातिया १२ । भूयदिता १३ य बोद्धव्वा, सेणियभजाण नामाई॥ मू. (४४) जइ णं भंते ! तेरस अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं का०२ रायगिहे नगरे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, ततेणंसा नंदादेवी इमीसे कहातेलद्धट्ठा कोडुंबियपुरिसे सद्दावेतिर जाणंजहा पउमावती जाव एक्कारस अंगाइं अहिजित्ता वीसं वासाई परियातो जाव सिद्धा। -वर्गः-७ अध्ययनानि-२...१३:एवं तेरसवि देवीओ नंदागमेणं नेयव्वातो॥ वर्गः-७ समाप्तः (वर्ग-८) -: अध्ययन-१:मू. (४६) जति णं भंते ! अट्ठमस्स वग्गस्स उक्खेवओ जाव दस अज्झयणा प०, तं०मू. (४७) काली १ सुकाली २ महाकाली ३ कण्हा ४ सुकण्हा ५ महाकण्हा ६। वीरकण्हा ७य बोद्धव्वा रामकण्हा ८ तहेव य।।। पिउसेणकण्हा ९ नवमी दसमी महासेणकण्हा १० य॥ मू. (४८) जति० दस अज्झयणा पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू Page #34 -------------------------------------------------------------------------- ________________ वर्ग:-८, अध्ययनं-१ ३४३ तेणं का०२ चंपा नाम नगरी होत्था पुनभद्दे चेतिते, तत्थणंचंपाएनयरीएकोणिए राया वण्णतो, तत्य णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहूहिँ चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अन्नया कदाइजेणेव अजचंदणा अजा तेणेव उवागता २ एवं व० इच्छामि णं अजाओ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं० त० साकाली अजा अजचंदणाएअब्भणुण्णाया समाणारयणावलिंउवसंप० विहरति तं०-चउत्थं करेति चउत्यं करेत्ता सव्वकामगुणियंपारेति, सव्वकामगुणियं पारेत्ता छ8 करेति २ सव्वकाम० पारेति २ अट्ठमंकरेति २ सव्वकाम०२ अट्ठछट्ठाइंकरेति २ सव्वकागुणियं पारेति २ चउत्यं करेति २ सव्वकामगुणियं पारेति २ छटुं करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु०२ दसमं करेति २ सव्वकाम०२ दुवालसमं करेति २ सव्वकाम० २ चोद्दसमंक०२ सव्वकाम०२ सोलसमंक०२ सव्वकामगु०२ अट्ठारसमंकरेति २ सव्वकाम० २ वीसइमं करेति२ सव्वकामगु०२ बावीसइमं करेति २३ सव्वकाम-२ चउवीसइमंकरेति र सव्वकामगु० २छच्चीसइ०२ सचकाम०२ अट्ठावीस०२ सव्वकाम०२ तीसइमं २ सव्वकाम०२बत्तीसइमं २ सव्वकाम०२ चोत्तीसइमं २ सव्वकाम०२ चोत्तीसंछट्ठाइं करेति २ सव्वकामगु०२ चोत्तीसं क०२ सव्वकाम०२ बत्तीसं क०२ सम्बकाम०२ तीसंक०२ सव्वकाम० २ अट्ठावीसं २ सव्वकाम०२ छव्वीसं२ सम्बकाम०२ चउवीसं २ सव्वका०२ बावीसं२ सबका०२ वीसं क०२ सव्वकाम०२ अट्ठारसं२ सव्वकाम०२ सोलसमेकरेति २सच०२ चौद्दसम२ सव्वका० २ बारसमं २ सव्व०२ दसमं २ सव्व०२ अट्ठमं२ सव्व २ छ8 २ सव्व०२ चउत्थं २ सव्वकाम० २ अट्ठछट्ठाइंक०२ सव्वका०२ अट्ठमं करेतिर सव्वकाम०२ अट्ठावी०२ सब्ब०२ चउत्थं २ सव्वकाम०1 एवं खलु एसारयणावलीए तचोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहि बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदानंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छटुं करेति २ विगतिवजं पारेति एवं जहा पढमाएवि नवरं सब्बपारणते विगतिवज्जं पारेति जाव आराहिया भवति, तयाणंतरंचणंतच्चाए परिवाडीएचउत्थं करेति चउत्थं करेत्ता अलेवार्ड पारेति सेसंतहेव, एवं चउत्था परिवाडी नवरंसव्वपारणते आयंबिलं पारेति सेसं तं चेव, वृ. अष्टमे तु किमपि लिख्यते-‘रयणावलि त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रलावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौव वयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्डलङ्क ता च भवति, एवं यत्तपः पट्टादावुपदय॑मानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमंत्रिभिः, ततोऽष्टौ षष्ठानि, तानिच स्थापनायांचत्वारि २ कृत्वा पङ्कितद्वयेनस्थाप्यन्ते अथवा पङ्कितत्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठेशून्यंविधाय शेषेस्वष्टास्वष्टषष्टानिरचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमंचषोडशभिरुपवासैः,ततो रलावलीमध्यभाग Page #35 -------------------------------------------------------------------------- ________________ ३४४ अन्तकृद्दशाङ्ग सूत्रम् ८/१/४८ कल्पनया चतुस्त्रिंशत्षष्ठानि एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारिपञ्चषट्पञ्चचत्वारित्रीणिद्वेचस्थापनीयानि, अथवाऽष्टाभिःषभिश्चरेखाभिः पञ्चत्रिंशकोष्टकाविधायमध्येशून्यंकृत्वाशेषेषुचतुस्त्रिंशत्षष्ठानिस्थापनीयानीति,एवंचतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यआं सर्वकामगुणितंपारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सञ्जाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथामू. (१) “पढमंसि सव्वकामं पारणयं बितियते विगतिवजं । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ॥' । वृ. पारणक इति गम्यते, वाचनान्तरे- “पढममि सव्वगुणिए पारणक"मिति दश्यते । मू. (५०) ततेणं सा काली अजा रयणावलीतवोकम्मं पंचहि संवच्छरेहिं दोहि य मासेहि अट्ठावीसाए यदिवसेहिं अहासुत्तंजाव आराहेत्ताजेणेव अजचंदना अज्जा तेणेव उवा०२ अजचंदनं अजं वंदति नमंसति २ बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अञ्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल० जाव सुहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, ततेणंतीसे कालीए अजा अन्नदा कदाइ पुव्वरत्तावरत्तकाले अयंअब्भस्थितेजहाखंदयस्स चिंताजहाजाव अथिउट्ठा०५ तावताव मे सेयं कल्लं० जाव जलते० अज्जचंदनं अजं आपुच्छित्ता अजचंदणाए अजाए अब्मणुनायाए समाणीए संलेहणाझूसणा भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्ठ एवं संपेहेति २ कल्लं जेणेव अजचंदना अज्जा तेणेव उ०२ अज्जचंदन वंदति नमंसति एवं व० इच्छामिणं अशो! तुब्भेहिं अब्मणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अजा अञ्जचंदनाते अब्भणुण्णातासमाणी संलेहणाझूसिया जाव विहरति, साकाली अञ्जा अजचंदनाए अंतिते सामाइयमाइयाईएकारस अंगाई अहिञ्जित्ता बहुपडिपुन्नाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्तामासियाए सलेहणाए अत्ताणंझूसेत्तासदिभत्ताति अणसणाते छेदेत्ता जस्सट्ठाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा ५, निक्खेवो अज्झयणं । वृ. 'ओरालेण मिह यावत्करणादिदं दृश्यं–'पयत्तेण पग्गहिएणंकल्लाणेणंसिवेणंधन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणंउत्तमेणं उदारेणंतवोकम्मेणंसुक्का भुक्खा निम्मंसाअट्ठिचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजीवेणं गच्छइ जीवंजीवेणं चिकृति भासं भासतीति गिलाइ भासंभासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाइ वा पत्तसगडियाइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छति ससई चिट्ठति एवामेव कालीविअज्जाससइंगच्छति ससई चिट्ठति उवचियतवेणंतेएणंअवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणंतवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइ'त्ति, इह तपोविशेषणशब्दाएकार्थाः,अर्थभेदविवक्षायांतुप्रथमज्ञातविवरणासारेण ज्ञेयाः । जीवंजीवेनेति जीवबलेन न शरीरबलेनेत्यर्थः ।। वर्ग:-८, अध्ययनं : १ -समाप्तम् Page #36 -------------------------------------------------------------------------- ________________ वर्गः-८, अध्ययन-२ ३४५ - वर्ग:-८, अध्ययनं-२:मू. (५१) तेणं का०२ चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थणं सेणियस्स रन्नो भजा कोणियस्स रण्णो चुल्लमाउयासुकालीनाम देवी होत्था जहा काली तहासुकालीवि निक्खंता जाव बहूहिं चउत्थंजाव भावे० विहरति, त० सासुकाली अजा अन्नया कयाइ जेणेव अज्जचंदना अज्जा जाव इच्छामि णं अनो! तुडभेहिं अब्मणुनाता समाणी कणगावलीतवोकम्मं उपसंपजित्ताणं विहरेत्तते, एवंजहा रयलावली तहाकणगावलीवि, नवरंतिसुठाणेसुअट्टमाइंकरेतिजहारयणावलीए छट्ठाई एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता चउण्हं पंच परिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा। वृ. 'कणगावलि'त्ति कनकमयमणिकरूप आभरणविशेषः। वर्ग:- ८ अध्ययनं - २ समाप्तम् -वर्गः-८ अध्ययनं-३:मू. (५२) एवमहाकालीवि, नवरंखुड्डागंसीहनिक्कीलियंतवोकम्मउवसंपज्जित्ताणंविहरति, तं० चउत्थं करेति २ सब्बकामगुणियं पारेति पारेत्ता छठं करेति २ सव्वकाम०२ चउत्थंक० २ सम्बका० २ अट्ठमंक०२ सव्वका०२छ8 क०२ सब्बका०२ दसमं २ सव्व०२ अट्ठमं २ सब्बका०२ दुवालसं २ सव्व०२ दसमं २ सव्वका० २ चोद्दसं २ सव्वकाम० २ बारसमं २ सव्वका०२ सोलस०सव्व०२ चोद्दसं२ सव्व का०२ अट्ठारसं०२ सव्वकाम०२ सोलसमं२ सबका०२ वीस०२ सब्ब०२ अट्ठार०२ सव्व०२ वीसई०२ सव्व०२ सोलसमं२ सव्व० २ अट्ठार०२ सव्वका०२ चोद्दस २ सव्व र सोलस २ सव्व २ बारस २ सव्व २ चोद्दस २ सव्व २ दसमं२ सव्वका०२ बारसमं२ सव्वकाम०२ अट्ठमं २ सव्व०२ दसमं २ सव्वका०२ छटुं क०२ सब्ब० २ अट्ठमं०२ सव्व०२ चउत्थं २ सब्ब०२ छटुंक० २ सव्वकाम०२ चउत्थं २ सव्व० तहेव चत्तारि परिवाडीओ, एकाएपरिवाडीए छम्मासा सत्त यदिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाब सिद्धा। वृ. 'खुड्डागं सीहनिक्कीलिय'ति वक्ष्यमाणमहदपेक्षया क्षुल्लक-हस्वं सिंहस्य निष्क्रीडितं-विहतं गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्क्रीडितमुच्यते, सिंहो हि गच्छन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्र तपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्यानेतनं तत्तत् प्रकरोति तसिंहनिष्क्रीडितमिति, इह च एकद्वयादय उपवासाश्चतुर्थषधादिशब्दवाच्याः, एतस्य चरचनैवं भवति एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादय एकान्तास्ततश्च द्वयादीनां नवान्तानामग्ने प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कतयां अष्टादीनां द्वयन्तानामादौसप्तादयएकान्ताः स्थाप्यन्त इति, दिनसङ्ख्या चैवम्-इह द्वे नवकसङ्कलने तत एका ४५ । पुनः ४५ । अन्त्या चाष्ट सङ्कलना ३६ । अपरा च Page #37 -------------------------------------------------------------------------- ________________ अन्तकृद्दशाङ्ग सूत्रम् ८/३/५२ सप्तसङ्कलनाः २८ तथापारणकानि ३३ । तदेवंसर्वसङ्ख्या १८७।एतेचैवंषण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः। वर्ग:-८ अध्ययन- ३ समाप्तम् -:वर्ग:-८अध्ययनं-४:मू. (५३) एवं कण्हावि नवरं महालयं सीहनिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव नेयव्वं तहेव ऊसारेयव्यं, एकाए परिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा। तु.एवंमहासिंहनिष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च द्वयादीनांषोडशान्तानामग्नेप्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषुत्वेकान्तेषुपञ्चदशादीनां द्वयन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताःस्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वाग्रं ५५८ | वर्गः-८ अध्ययनं-४ समाप्तम् -वर्ग:-८, अध्ययनं-५:मू. (५४) एवं सुकण्हावि नवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे सत्तए एक्केक्कं भोयणस्स दत्तिं पडिगाहेति एक्कक्कं पाणयस्स, दोच्चे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तचे सत्तते तिनि भोयणस्स तिन्नि पाणयस्स च० पं० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एवं सत्तसत्तमियं भिक्खुपडिमं एगणपनातेरातिदिएहिंएगेणयछन्न एणंभिक्खासतेणंअहासुत्ताजाव आराहेत्ता जेणेव अजचंदना अजातेणेव उवागया अजचंदनं अजं वं० न०२ एवं व० इच्छामिणंअजातो! तुमेहि अब्मणुण्णाता समाणीअट्टहमियंभिक्खुपडिमंउवसंपजित्ताणं विहरेत्तते, अहासुहं, तते णं सासुकण्हा अज्जा अञ्जचंदनाए अब्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्ठए एकेकं भोयणस्स दत्तिं पडि० एक्केकं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेतिअट्ठपाणगस्स, एवंखलु एयं अमियंभिक्खुपडिमंचउसठ्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहाजाव नवनवमियंभिक्खुपडिमंउवसंपजित्ताणं विहरति, पढमे नवए एक्केवं भोयणस्स दत्तिं पडि० एक्ककं पाणयस्स जाव नवमे नवए नव नवद० भो० पडि० नव २ पाणयस्स, एवं खलु नवनवमियं भिक्षुपडिमं एकासीतीराइंदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता०, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे दसते एकेकं भोय० पडि० एक्केकं पाण० जाव दसमे दसए दस २ भो० दत्ती पडिग्गाहे० दस २ पाणस्स०, एवंखलुएयंदसदसमियंभिक्खुपडिमएक्केणंराइंदियसतेणंअद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति २ बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरति, तए णं सा सुकण्हा अजा तेणं ओरालेणं जाव सिद्धा निक्खेवो अज्झयणा वर्गः ८ --अध्ययनं-५ समाप्तम् Page #38 -------------------------------------------------------------------------- ________________ वर्ग:-८, अध्ययन-६ ३४७ -:वर्ग:८,अध्ययनं-६:मू. (५५) एवं महाकण्हावि नवरं खुड्डागं सव्वओभदं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियंपारेति सव्वकामगुणियंपारेत्ताछट्टेकरेतिछठेंकरेतासव्वकाम० २ अट्ठम सव्यका०२ दसमं२ सव्वका०२ दुवालसमं२ सव्व०२ अट्ठमंर सव्वका २ दसमं २ सव्वका०२ दुवाल० २ सव्व०२ चउत्थं २ सव्वका०२ छ8 २ सव्वकाम०२ दुवालसं २ सच०२ चउत्थं २ सव्व०२छटुं २ सव्वकाम०२ अट्ठमं२ सबका०२ दसमं२ सव्वकाम०२ छटुं २ सव्व०२ अट्ठमंकरेतिर सव्वका०२ दसमं २ सव्व०२ दुवालसमं२ सम्बका०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ दुवाल०२ सव्वकाम०२ चउत्थं २ सव्व०२छ8 २ सम्बकाम०२ अट्ठमं२ सव्वकाम०२ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तंजाव आराहेत्ता दोच्चाए परिवाडीए चउत्यं करेति २ विगतिवज्जं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरोमासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं। वृ. 'खुड्डियं सव्वओभई पडिम'ति क्षुद्रिका-महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षुच भद्रा-समसङ्खयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापनोपायगाथा॥१॥ “एगाई पंचंते ठविउं मझंतु आइमणुपंति । सेसे कमसो ठविउं जाणह लहुसव्वओभई ॥” इति तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानितुपञ्चविंशतिरिति, सर्वाणिदिनानिशतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। वर्गः-८-अध्ययनं-६ समाप्तम् -:वर्ग:-८, अध्ययन-७:मू. (५६) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छठें करेति २ सव्वका०२ अट्ठमं करेति २ सब्ब०२ दसमं२ सव्वका०२ दुवालसमंर सब्ब०२ चोद्दस र सव्व०२ सोलसमंर सव्वकाम० २ दसम २ स०२ दुवाल २ सव्व०२ चउदसं२ सव्व०२ सोलसं२ सब्ब०२ चउत्थं २ सव्वं० २ छर्ल्ड २ सव्व०२ अट्ठमं२ सव्व०२ सोलसंर सव्व०२ चउत्थं २ सव्व०२ छर्ल्ड २ सब्ब०२ अट्ठमं२ सब०२ दसम २ सव्व०२ दुवाल०२ सव्व०२ चोद्दस० २ सव्व०२ अट्ठमं२ सव्व०२ दसमंकरेइ २ सब्ब०२ दुवालसं २ सव्व०२ चोद्दसमं २ सब्ब० २ सोलसमं २ सव्व० २ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोद्दस०२ सव्व०२ सोलसमंक०२ सव्व०२ चउत्थंक०२ सव्व०२छटुंक०२ अट्टमर सब्ब०२ दसम२ सव्व० २ दुवाल०२ सव०२ छटुं२ सव्वका०२ अट्ठमं २ सव्वकाम०२ दसमं२ सव्व०२ दुवाल० २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं० सव्व०२ चउत्थं २ सव्वकाम०२ दुवाल०२ सव्वकाम०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्वकाम०२ चउत्थं २ सव्व०२छट्टे २ सव्व० Page #39 -------------------------------------------------------------------------- ________________ ३४८ अन्तकृदशाङ्ग सूत्रम् ८/७/५६ २ अट्टमं २ सव्वकाम०२ दसमं २ एकेकाए लयाए अट्ट मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासावीसंदिवसा सेसंतहेव जाव सिद्धा वृ.एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ताउपवासास्तस्यां, स्तापनोपायगाथा॥१॥ "एगाती सत्तंते ठविउं ममं तु आइमणुपंतिं । सेसे कमसो ठविउं जाण महासव्वओभदं॥" इह षन्नवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति । वर्गः-८ अध्ययन-७ समाप्तानि -वर्ग:-८, अध्ययनं-८:मू. (५७)एवं रामकण्हाविनवरं भद्दोत्तरपडिमंउवसंपजित्ताणं विहरतितं०-दुवालसमं करेति २ सव्वकाम०२ चोद्दसमंर सब्ब०२ सोलसमं र सव्व०२ अट्ठार २ सव्व०२ वीसइम २ सव्व०२ सोलसमं२ सव्वकाम०२ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व०२दुवालसमं २ सव्वकाम०२ चोद्दसमं २ सव्व०२ वीसतिमं २ सब्ब०२दुवालसं२ सव्व०२ चोदसमं २ सव्वकाम०२ सोलसमं२ सब्ब०२ अट्ठारसं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं सव्वकाम०२ अट्ठारसमं२ सब०२ वीसइमं २ सव्वकाम० २ दुवालसमं २ सव्व० २ अट्ठारसमं २ सव्वकाम०२ वीसतिमं २ सव्वकाम०२ दुवालसमं २ सव्व०२ चोदसमं २ सम्ब०२ सोलसमं, एकाये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। वृ.भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं॥१॥ "पंचादी य नवंते ठविउं मझंतु आदिमणुपति। सेसे कमसो ठविलं जाण भद्दोत्तरं खुडं।" इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तच्चतुष्टये त्वतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते, यथा० ॥१॥ “आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं । बारसमं सोलसमं वीसतिमंचेव चरिमाइं॥" आदिः-प्रथमंतपः द्वयोः क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थं-एकोपवासः, तथा आदिः-आधं तपो भद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं उपवासपञ्चकं, ततः क्रमेण द्वादशं उपवासपञ्चकंषोडशं-उपवाससप्तकं विंशतितमंचैव-उपवासनवकम्, एवंचचरमानि सन्तिमतपसि शेषाणि तुक्रमेण स्थाप्यन्त इति तपयेऽपि प्रथमपङ्कितरचनेति। -अथ द्वितीयादिपङ्किारचनार्थमाह“पढमं तइयं तो जाव चरिमयं ऊणमाई उ पूरे। पंच य परिवाडीओ खुड्डगभद्दुत्तराए य॥" प्रथमपङ्कतौ 'तइयंति तृतीयमङ्कतं पढम-द्वितीयपङ्किततरचनायां प्रथम स्थापयेत्, सच क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायांतु सप्तकः, 'तो'ति ततोऽनन्तरं क्रमेणोत्तरान् Page #40 -------------------------------------------------------------------------- ________________ ३४९ वर्ग:-८, अध्ययन-८ स्थापयेद्यावच्चरम, सच सर्वतोभद्रायां चतुष्ककानन्तरः पञ्चको भवति, भद्रोत्तरायांत्वष्टकानन्तरो नवक इति, ततश्चरमानन्तरं यदून कोष्ठकाज्जातं तदादितः-एककादेशरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विकश्च सर्वतोभद्रायां, इतरस्यांतु पञ्चकः षट्कश्चेति द्वितीयपङ्कितस्थापना, एवमेवोपरितन्यपेक्षयाऽधनस्तनी इत्येवं सर्वाः पञ्च परिपाट्यः-पङ्क्तयो रचनीयाः 'खुड्ड'त्ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति, गाथार्थश्चायं प्रागुक्तयत्रकादवसेय इति । अथ महासर्वतोभद्राया द्वितीयादिपङ्कितरचनार्थमाह॥१॥ “पढमं तु चउत्थं जाव चरिमयं ऊणमाइउं पूरे। सत्त य परिवाडीओ महालए सव्वओभद्दे ।।" महासर्वतोभद्रायां द्वितीयायंपस्तौकर्त्तव्यतायांप्रथमं आदौ चतुर्थ-प्रथमपङ्कत्यपेक्षया चतुर्थस्थानवर्त्तिनं, यथा प्रथमपङ्कतौ चतुष्ककस्ततः क्रमेणान्यानवस्तापय यावच्चरमं यथा सप्तकस्ततोऽनन्तरंयदूनं पङ्कतेस्तदादितः पूरयेत्, एवंचसप्तपरिपाट्यः-पङ्कायःपूरयितव्याः 'महालयेत्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति ॥ वर्गः-८-अध्ययनं - ८ समाप्तम्। -वर्ग:-८ अध्ययनं-९:मू. (५८) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्मं उवसंपज्जित्ताणं विहरति, तं०-चउत्थं करेति २ सववं०२ छटुं२ सब्ब०२ चउत्थं २ सव्व०२ अट्ठमं२ सव्व०२ चउत्थं २ सव्वका०२ दसमं२ सव्व०२ चउत्थं २ सब०२ दुवाल०२ सव्व०२ चउत्थं २ सव्व०२ चोदसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं२ सव्व०२ चउत्थं २ सव्व०२ अट्ठारसं २ सबकाम०२ चउत्थं २ सव्वकाम०२ वीसतिमं२ सव्व०२ चउत्थं २ सव्व०२ बावीसइमं२ सबकाम०२ छव्वीसइमं२ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं २ सव्वकाम०२ चउत्थर सबकाम०२ तीसइमरसवकाम०२चउत्थं २ सव्वकाम०२बत्तीसइमर सव्वकाम० २ चउत्थं २ सव्वकाम०२ चोत्तीसइमं २ करेति, एवं तहेव ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सव्वकामगुणियं पारेति, एकाए कालो एकारस मासा पनरस य दिवसा चउण्हं तिणि वरिसा दस य मासा सेसं जाव सिद्धा। .मुक्तावली सुज्ञानैव, नवरंतस्यांचतुर्थंततःषष्ठादीनि चतुर्शित्तमपर्यन्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थंततःप्रत्यावृत्त्या द्वात्रिंशत्तमादीनिषष्ठान्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थं च करोति, एवं चेयं तपसि इयत्प्रमाणा भवति-षोडशसङ्कलनादिनाः १३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भदन्ति, सूत्रेतु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । वर्ग:-८- अध्ययन- ९ - समाप्तम् वर्ग:-८ अध्ययनं-१०:मू. (५९) एवं महासेणकण्हावि, नवरंआयंबिलवड्डमाणंतवोकम्मंउवसंपजित्ताणविहरति, तंजहा- आयंबिलं करेति २ चउत्थं करेति २ बे आयंबिलाई करेति २ चउत्थं करेति २ तिन्नि आयंबिलाइकरेति २ चउत्थं करेतिर चत्तारिआयंबिलाइंकरेति २ चउत्थंकरेति २पंच आयंबिलाई Page #41 -------------------------------------------------------------------------- ________________ ३५० अन्तकृद्दशाङ्ग सूत्रम् ८/१०/५९ करेति २ चउत्थं करेति २ छ आयंबिलाई करेति २ चउत्थं करेति २ एवं एकोत्तरियाए वहीए आयंबिलाईवटुंति चउत्थंतरियाई जाव आयंबिलसयं करेति २ चउत्थं करेति, तते णं सा महासेनकण्हा अजा आयंबिलवटमाणं तवोकम्मं चोहसहिं वासेहिं तिहि य मासेहिं वीसहि य अहोरत्तेहिं अहासुतंजाव सम्मकाएणं फासेतिजाव आराहेत्ताजेणेव अजचंदना अजा तेणेव उवा० बं० न० वंदित्ता नमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा अज्जा तेणं ओरलेणं जाब उपसोभेमाणी चिट्ठइ, तए णं तीसे महासेनकण्हाए अजाए अन्नया कयाति पुचरतावरतकाले चिंता जहा खंदयस्स जाव अज्जचंदनं पुच्छइजाव संलेहणा, कालं अणवकंखमाणी विहरति, त० सा महसेणकण्हा अजा अजचंदनाए अजाए अं० सामाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुत्राति सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहिं भत्ताइं अणसणाए छेदेत्ता जस्सहाए कीरइ जाव तमटुंआराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। मू. (६०) अट्ठ य वासा आदी एक्कोत्तरियाए जाव सत्तरस । एसो खलु परिताओ सेणियभजाण नायव्यो। वृ.अथानन्तरोदितानांकाल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-'अट्ठयगाहा, अष्टच वर्षाण्यादिं कृत्वाएकोत्तरिकया-एकोत्तरतयाक्रमेण यावत् सप्तदशतावच्छेणिकभार्याणां पर्याय इति । यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ।। एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥ अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः । मू. (६१) एवं खलुजंबू! समणेणं भगवता महावीरेणं आदिगरेणंजाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते। वर्गः-८ अध्ययनं- १० समाप्तम् वर्गः-८ समाप्तम् मू. (६२) अंतगडदसाणं अंगस्स एगोसुयखंधोअट्ट वग्गा अट्ठसुचेवदिवसेसुउद्दिसिजंति, तत्थ पढमबितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टवग्गे सोलस उद्देसगासत्तमवग्गेतेरसउद्देसगाअट्टमवग्गेदसउद्देसगासेसंजहा नायाधम्मकहाणं मुनि दीपरल सागरेण संशोधिता सम्पादिता अन्तकृदसागसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। ८ अष्टमं अङ्गसूत्रं अन्तकृद्दसाङ्ग समाप्तम् | Page #42 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદૂબાહ સ્વામી દશ પૂર્વધર શ્રી શબૈભવસૂરિ (અનામી) સર્વે શ્રુતિ વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગસ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ. ઋષિપાલ ! બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ-ભાગ્ય-ચૂર્ણિ-વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી બુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ ] પ૦ બેચરદાસ પ૦ જીવરાજભાઈ પ૦ રૂપેન્દ્રકુમાર | પં૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ વીરભદ્ર ગવાનદાસ Page #43 -------------------------------------------------------------------------- ________________ [2] ४०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम | वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । १. आचार २५५४ | शीलाङ्काचार्य १२००० | २. सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. | समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० १०. |प्रश्नव्याकरण १३०० | अभयदेवसूरि ५६३० |११. विपाकंश्रुत १२५० | अभयदेवसूरि ९०० |१२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० प्रज्ञापना ७७८७ मलयगिरिसरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. 1 (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० |२६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) | १७६ | २७. भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० |संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ २९. Page #44 -------------------------------------------------------------------------- ________________ [3] • वृत्ति । ८३७ ४०. क्रम आगमसूत्रनाम • मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 1३२. | देवेन्द्रस्तव ३७५ |आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० (सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ | मलयगिरि ३४००० | सङ्घदासगणि (भाष्य) ६४०० | ३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूर्णि) २२२५ ३८. जीतकल्प - १३० | सिद्धसेनगणि (चूणि) १००० ३९. | महानिशीथ ४५४८ आवश्यक १३० हरिभद्रसूरि २२००० ४१. | ओपनियुक्ति नि.१३५५ | द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि. ८३५ | मलयगिरिसूरि ७००० ४२. दशवकालिक ८३५ हरिभद्रसूरि ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० ___ नों:(१) 61 ४५ भागम सूत्रोमा वर्तमान आणे ५८ १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० धी४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोन्नामेडल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અને ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 651 वृत्ति-Ruled नोध छे ते ममे ३८ संपाइन भु४मनी छ. d सिवायनी 48 ... वृत्ति-चूर्णि सत्य भुद्रित अमुद्रित अवस्थामा ५९०५ छ ४. (४) गच्छाचार भने मरणसमाधि नावि चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ.४ मे "आगमसुत्ताणि" मां भूण ३थे भने "मममहा५'मा भक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ ७००० ७७३२ Page #45 -------------------------------------------------------------------------- ________________ વંધત્ત્વનું માધ્ય અમે “કામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) ગોધ અને વિષ્ણુ એ બંને નિકિતા વિકલ્પ છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રકીર્વાદ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રજીવ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિરાશા-નિતત્ત્વ એ ત્રણેની જૂ િઆપી છે. જેમાં ફશ અને કીતછન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશાળ ઉપર તો માત્ર વીસમા ઉદ્દેશકની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવિ7: २५०० क्रम नियुक्ति लोकप्रमाण | क्रम नियुक्ति श्लोकप्रमाण 9. |ગાવ-નિર્યુક્તિ ६. आवश्यक-नियुक्ति ૨. સૂત્ર-નિવૃત્તિ | ર૬ઃ | ૭.| નિવૃત્તિ ' | 9 | રૂ. વૃદસ્પ-નિવૃત્તિ - | ૮. નિવૃત્તિ व्यवहार-नियुक्ति * | ९.| दशवैकालिक-नियुक्ति 1. દશાશ્રુત-નિયંતિ | ૧૮૦ | ૧૦. | Sત્તરાધ્યયન-નિવૃત્તિ | ૭૦૦ | નોંધ:(૧) અહીં આપેલ જ્ઞૌવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક એ પ્રમાણથી નોંધાયેલ વેદ પ્રમાણ છે. (૨) * વૃદા અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ સા મ એ જગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને બ્લિનિપુરિત સ્વતંત્ર મૂત્તમામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન -૪ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી રાકૃતન્ય નિર્યુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિવૃત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિદા સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તકર્તા તરીકે ભદ્રવદુસ્વામી નો ઉલ્લેખ જોવા મળે છે. Page #46 -------------------------------------------------------------------------- ________________ [5] वर्तमान आणे ४५मागममा ५Rvg भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * ४८३ २. | बृहत्कल्पभाष्य । ७६०० । ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य । ६४०० । ८. पिण्डनियुक्तिभाष्य * ४६ ४. | पञ्चकल्पभाष्य | ३१८५ | ९. दशवैकालिकभाष्य * जीतकल्पभाष्य | ३१२५ १०. | उत्तराध्ययनभाष्य (?)| नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना sal सङ्घदासगणि धोपार्नु य छे. अ.भा. संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य सभा२. आगमसुत्ताणि भाग-३८ भात यु. (3) आवश्यकभाष्य भो ॥ प्रभा॥ ४८३ सयुंभ १८3 माथा मूळभाष्य ३२ छ भने 300 या अन्य भाष्यनी छे.नो.समावेश आवश्यक सूत्रं-सटीकं मां કર્યો છે. જો કે વિશેષાવાવ ભાષ્ય ખૂબજ પ્રસિધ્ધ થયું છે પણ તે સમગ્ર आवश्यकसूत्र- 6५२र्नु भाष्य नथी भने अध्ययनो अनुसारनी भागमा वृत्ति આદિ પેટા વિવરણો તો વિશાળ અને નીતq એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओपनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति मां थयो ४ छ. पा तेनो त विशेनो 64 भाने भणे नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिभा, मणी गयानुं संमाय छ (?) (5) ते अंग - उपांग - प्रकीर्णक - चूलिका भे ३५ आगम सूत्रो 6५२नो छ ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा मेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणे. छ. तभ४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५ भणे छे. 32Gix भाष्यन sal અજ્ઞાત જ છે. Page #47 -------------------------------------------------------------------------- ________________ [6] क्रिम चूर्णि ५८५० वर्तमान आणे ४५भागमभा 644 चूर्णिः श्लोकप्रमाण| | क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि ८३०० । ९. दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि | १५०० १२.| आवश्यकचूर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ / १३. | दशवैकालिकचूर्णि ७००० | ६. निशीथचूर्णि २८००० १४. उत्तराध्ययनचूर्णि। ७. वृहत्कल्पचूर्णि । १६००० | १५. | नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि | १२०० | १६. | अनुयोगदारचूर्णि । २२६५ नोध:(१) 63d १६ चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे चूर्णि अमा। २ .... संपानमा सभावाई गये छे. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी मे चूर्णि ४ अगस्यसिंहसूरिकृत छेतेनुं मशन पूश्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूणि विशे Pune 1५४ीय प्रशायि Gej ४३ छ. भगवती चूर्णि तो भणे४ छ, ५९.४७ प्रशीत नी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प स्तमती सभेछ । शीत ययानुं मनधी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुण्यत्वे संभणाय छे. 32603ना मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. __"मागम-पंथांगी" यिन्त्यमामत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वाती सीरिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमो ६५२ પણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारीत या भाष्य, इयां नियुक्ति सने इयां चूर्णिन। ममा वर्तमान सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी लाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वरना 48 64 छ. Page #48 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના:- અમે સંપાદિત કરેલ સામસુત્તળિ-સટી માં બેકી નંબરના પૃષ્ઠો . ઉપર જમણી બાજુ મા મસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રતધનો છે તેના વિભાગ રૂપે બીજો અંક પૂજા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો એકદ્દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી I - || ગોઠવેલ છે. ' પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (7) પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं “ના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत · श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (૩) થાન - થાનધ્યયનમૂન (૪) સમવાય - સવી:મૂર્ત (५) भगवती - शतक/वर्ग:-अंतरशतक/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) : (૨) અંતરીત કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શત • રૂરૂ, રૂ૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને સંતશત અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા કૃતજ માં ધ્યાન જ છે. બીજા ભૃતજ નો પેટાવિભાગ ૪ રામે છે અને તે જે ના પેટા વિભાગમાં મધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययनं/मूलं (૧૦) प्रश्नव्याकरण- द्वारं अध्ययन/मूलं કાવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાશ્રવદાર અને સંવાર કહ્યા છે. (કોઈક દ્વાર ને બદલે શ્રુતસ્ક્રન્દ શબ્દ પ્રયોગ પણ કરે છે (9) વિસ્કૃત- કુતઋત્ત્વ: મધ્યયન/મૂi (१२) औपपातिक- मूलं (૩) Tw - મૂi (૭) Page #49 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आगममा विलयछि ती ५ सय भाटे प्रतिपत्तिः पछी पेटविलास नोपनीय. 343 प्रतिपत्ति -३-Hi नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेला ॥२ पेटविला ५. छ. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मसपासा छ, ०४ ते शमी प्रतिपत्ति का उद्देशकः नवनयी परत पेटविलाय प्रतिपत्तिः छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मलं पदन पे cिurwi six उद्देशकः छ, Ais द्वार के ५० पद-२८न a fRGUnम उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृत/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्राप्ति- प्राभूतं/प्राभृतप्राभूतं/मूलं भाग १६-१७ प्राभृतप्राभृत ना पर प्रतिपत्तिः नाभा पेट विn छ. उद्देशकः ut મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञाति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वहिदशा - अध्ययन/मूलं १८ थी २७ निरयावलिकादि नामथी ये हवाम छ मतेने पाना पाय fall सूत्रा भोगमावा. *भार्ग-1, निरयावलिका, १-२ कल्पयतंसिका... पो३ हावा (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीय - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक • अध्ययन/मलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #50 -------------------------------------------------------------------------- ________________ 191 क्रम | गाथा ८२ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं | गाथा | क्रम | आगमसूत्र । | मूलं | आचार | ५५२ । १४७ | २४. चतुःशरण । सूत्रकृत ८०६ ७२३ | २५. आतुरप्रत्याख्यान ७१ । ७० स्थान 1१०१० १६९ २६. महाप्रत्याख्यानं १४२ | १४२ समवाय | ३८३ | २७. भक्तपरिज्ञा १७२ | १७२ ५. | भगवती १०८७ ११४ । २८. तंदुलवैचारिक ज्ञाताधर्मकथा २४१ संस्तारक । १३३ । १३३ उपासक दशा ७३ १३ । ३०. | गच्छाचार १३७ | १३७ अन्तकृद्दशा | ३१. गणिविद्या अनुतरोपपातिक | ४ | ३२. देवेन्द्रस्तव ३०७ | ३०७ १०. प्रश्नव्याकरण ४७ १४ | ३३. ] मरणसमाधि |६६४ |११.| विपाकश्रुत ३ | ३४. । निशीष १४२० १२.| औपपातिक ७७ बृहत्कल्प १३.| राजप्रश्निय | - | ३६. व्यवहार २८५ | जीवाभिगम ३९८ दशाश्रुतस्कन्ध ११४ । ५६ १५. प्रज्ञापना ६२२ ॥ २३१ ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ | ३९. | महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक | जम्बूदीपप्रज्ञप्ति ३६५ १३१ ४१. ओधनियुक्ति ११६५ |१९. निरयावलिका २१ | ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० | ५१५ २१.| पुष्पिता ११ उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका नन्दी १६८ । ९३ २३. वहिदशा | ५ | १ | ४५. | अनुयोगद्वार ३५० १४१ ४७ ९२ ११६५ नों :- 60 गाथा संध्यानी समावेश मूलं मां 45 x 14 छे.ते. मूल सिपायनी मला गाथा सम४वी नही. मूल श६ मे अभी सूत्र भने गाथा ने भाटे नो मापेको संयुक्त अनुमछ. गाथा Mi०४ संपाहनोमां. सामान्य घरावती होवाधीनो मल આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #51 -------------------------------------------------------------------------- ________________ [10] [૧૦] [૧૧]. [૧૨] . [૧૩] [૧૪] [૧૫] [૧] [૧૭] [૧૮] – અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - साप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चौविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૫ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજ અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના (આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૯] [0] [૨૧] [૨] [૩] [૨૪] [૨૫ [૨] [૨૭]. [૨૮] રિ૯]. [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩પ Page #52 -------------------------------------------------------------------------- ________________ 1111 [3] [३८] [४०] [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ તત્વાથિિધગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ ૪િ૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવકૃત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढम अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३]] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्यं अंगसुत्तं [४६] विवाहपन्नति आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छळू अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ. [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोक्वाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एवरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढ़म उवंगसुतं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठं उयंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अट्ठमं उवंगसुत्तं [६१] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमें उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] वीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चटत्थं पईण्णगं Page #53 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवैयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविना [आगमसुत्ताणि-३१] अछुमं पईण्णगं [७४] देविंदस्थओ [आगमसुत्ताणि-३२ ] नवमं पईण्णागं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४ ] पढ़मं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] चवहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छटुं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिश्रुति [आगमसुत्ताणि-४१/१] बीअं मूलसुतं-१ [८६] पिंडनित्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८] उतरायणं [आगमसुत्ताणि-४३] [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [१] मापार - ગુજરાતી અનુવાદ (આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू43 ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [] - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] सभवाय ગુજરાતી અનુવાદ (આગમદીપ-૧ ચોથું અંગસૂત્ર [૫] વિવાહપત્તિ - ગુજરાતી અનુવાદ આિગમદીપ-૨) પાંચમું અંગસૂત્ર [es] नयाधम्म- ગુજરાતી અનુવાદ (આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] पाससा - ગુજરાતી અનુવાદ (આગમદીપ-૩] સાતમું અંગસૂત્ર [८८] संतसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ આગામદીપ-૩] નવમું અંગસૂત્ર [१००] पापागर- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર चउत्थं मूलसुत्तं Page #54 -------------------------------------------------------------------------- ________________ [3] [૧૦૧] વિવાદસ્ય- ગુજરાતી અનુવાદ (આગમર્દીપ-૩] અગિયારમું અંગસૂત્ર [૧૨] ઉવવાઈયા ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦] રાયખસેણિય - ગુજરાતી અનુવાદ આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧] જીવાજીવાભિગમ- ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ - ગુજરાતી અનુવાદ આગમદીપમ્પ છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્દીવપન્નતિ- ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૯] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કમ્પવડિસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુફિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વહિદસા - ગુજરાતી અનુવાદ અગમર્દીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજે પયગ્નો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો [૧૧૮] તંદુવેયાલિય – ગુજરાતી અનુવાદ [આગમદીપ પાંચમો પડ્યો [૧૧૯ો સંથારગ ગુજરાતી અનુવાદ [આગમદીપ-] છઠ્ઠો પડ્યો [૨૦] ગચ્છાચાર - ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૧ [૧૨] ચંદા વેક્ટય- ગુજરાતી અનુવાદ [આગમદીપ- સાતમો પત્રો-૨ [૧૨૨ ગણિવિજ્જા- ગુજરાતી અનુવાદ [આગમદીપ- આઠમો પત્રો [૧૩] દેવિંદત્ય- ગુજરાતી અનુવાદ (આગરદીપ-૬] નવમો પયગ્નો (૧૨૪] વીરWવ - ગુજરાતી અનુવાદ [આગમદીપ- દશમો પયજ્ઞો [૧૨૫ નિસીહ ગુજરાતી અનુવાદ (આગમદીપ- પહેલું છેદસૂત્ર [૧૨] બુહતકપ્ય – ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર [૧૭] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુમખંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧૨] જીયકપ્યો - ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ [આગમદીપ-૬] છછું છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ આગમદીપ-૭ પહેલું મૂલસુત્ર [૧૩] ઓહનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩ પિંડનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #55 -------------------------------------------------------------------------- ________________ [14] [१3५] त२४५५ - ગુજરાતી અનુવાદ (આગમદીપ૭ ચોથું મૂલસુત્ર [१35] नंहीसुतं - ગુજરાતી અનુવાદ [આગમદીપ-૭ પહેલી ચૂલિકા [१७७] मनुयोगद्वार - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ Page #56 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीक-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२६ [१८२] दशवकालिकमूलसूत्रं सटीकं. आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संप स्थ: આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ MOVIE Page #57 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" मग थी 30 वि१२९५ समाविष्टाआगमाः आगमसुत्ताणि भाग-१ |आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७ नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #58 -------------------------------------------------------------------------- ________________ भाष्य