________________
विषयानुक्रमः
अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः
मूलाङ्कः विषयः | पृष्टाङ्कः मूलाङ्कः विषयः पृष्टाङ्क:
वर्गः-१ गौतम आदि १० ३१७/२० | वर्गः-, 'पद्मावती आदि' १० ३३५ । अध्ययनानि
अध्ययनानि वर्गः-२ 'अक्षोभा' दि ८ | ३१९-४० । वर्गः-६ ‘मकाई' आदि १६| ३३५ अध्ययनानि
अध्ययनानि -१४ | वर्गः-३ 'अनीयशा दि' १३ | ३२०/-४५ । वर्गः-७ 'नंदा' दि १३ ३४२ अध्ययनानि
अध्ययनानि -१७ वर्ग:-४ 'जालि' आदि १० ३३०/-६ । वर्गः-८ ‘कालि' आदि १० ३४२ अध्ययनानि
अध्ययनानि
अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः
पृष्ठाः
मूलाङ्कः| विषयः
वर्ग:-१ जालि, मयालि, उवयालि आदि १० अध्ययनानि वर्ग:-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि
पृष्ठाङ्क: मूलाङ्कः विपयः
वर्गः-३ धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टिल. वेहल्ल इति १० अध्ययनानि
प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः
मनाङ्कः
पृष्टाङ्क:
१२
विषयः
विषयः आथवद्धार [श्रुत०-१]
संवरद्वार [श्रुत०-२] अध्ययनं १, प्राणातिपातः । ३६१-३., अध्वयनं १ अहिंसा अध्ययनं २, मृपावाद: ३८६-३७ अध्ययनं २ मत्यं | अध्ययन-३ अदत्तादानं ४०-३८ अध्ययनं ३ दनानुज्ञा अध्ययनं । अब्रह्म
४.४३ | अध्ययन, ब्रह्मचर्य जयवन , परिग्रहः 015 | अध्ययन, अपरिग्रहः
४७३
४८२
८
४९०
। ५०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org