________________
३४४
अन्तकृद्दशाङ्ग सूत्रम् ८/१/४८ कल्पनया चतुस्त्रिंशत्षष्ठानि एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारिपञ्चषट्पञ्चचत्वारित्रीणिद्वेचस्थापनीयानि, अथवाऽष्टाभिःषभिश्चरेखाभिः पञ्चत्रिंशकोष्टकाविधायमध्येशून्यंकृत्वाशेषेषुचतुस्त्रिंशत्षष्ठानिस्थापनीयानीति,एवंचतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यआं सर्वकामगुणितंपारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सञ्जाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथामू. (१) “पढमंसि सव्वकामं पारणयं बितियते विगतिवजं ।
ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ॥' । वृ. पारणक इति गम्यते, वाचनान्तरे- “पढममि सव्वगुणिए पारणक"मिति दश्यते ।
मू. (५०) ततेणं सा काली अजा रयणावलीतवोकम्मं पंचहि संवच्छरेहिं दोहि य मासेहि अट्ठावीसाए यदिवसेहिं अहासुत्तंजाव आराहेत्ताजेणेव अजचंदना अज्जा तेणेव उवा०२ अजचंदनं अजं वंदति नमंसति २ बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति,
तते णं सा काली अञ्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल० जाव सुहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति,
ततेणंतीसे कालीए अजा अन्नदा कदाइ पुव्वरत्तावरत्तकाले अयंअब्भस्थितेजहाखंदयस्स चिंताजहाजाव अथिउट्ठा०५ तावताव मे सेयं कल्लं० जाव जलते० अज्जचंदनं अजं आपुच्छित्ता अजचंदणाए अजाए अब्मणुनायाए समाणीए संलेहणाझूसणा भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्ठ एवं संपेहेति २ कल्लं जेणेव अजचंदना अज्जा तेणेव उ०२ अज्जचंदन वंदति नमंसति एवं व०
इच्छामिणं अशो! तुब्भेहिं अब्मणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अजा अञ्जचंदनाते अब्भणुण्णातासमाणी संलेहणाझूसिया जाव विहरति, साकाली अञ्जा अजचंदनाए अंतिते सामाइयमाइयाईएकारस अंगाई अहिञ्जित्ता बहुपडिपुन्नाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्तामासियाए सलेहणाए अत्ताणंझूसेत्तासदिभत्ताति अणसणाते छेदेत्ता जस्सट्ठाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा ५, निक्खेवो अज्झयणं ।
वृ. 'ओरालेण मिह यावत्करणादिदं दृश्यं–'पयत्तेण पग्गहिएणंकल्लाणेणंसिवेणंधन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणंउत्तमेणं उदारेणंतवोकम्मेणंसुक्का भुक्खा निम्मंसाअट्ठिचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजीवेणं गच्छइ जीवंजीवेणं चिकृति भासं भासतीति गिलाइ भासंभासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाइ वा पत्तसगडियाइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छति ससई चिट्ठति एवामेव कालीविअज्जाससइंगच्छति ससई चिट्ठति उवचियतवेणंतेएणंअवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणंतवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइ'त्ति, इह तपोविशेषणशब्दाएकार्थाः,अर्थभेदविवक्षायांतुप्रथमज्ञातविवरणासारेण ज्ञेयाः । जीवंजीवेनेति जीवबलेन न शरीरबलेनेत्यर्थः ।।
वर्ग:-८, अध्ययनं : १ -समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org