________________
वर्ग:-८, अध्ययन-६
३४७
-:वर्ग:८,अध्ययनं-६:मू. (५५) एवं महाकण्हावि नवरं खुड्डागं सव्वओभदं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियंपारेति सव्वकामगुणियंपारेत्ताछट्टेकरेतिछठेंकरेतासव्वकाम० २ अट्ठम सव्यका०२ दसमं२ सव्वका०२ दुवालसमं२ सव्व०२ अट्ठमंर सव्वका २ दसमं २ सव्वका०२ दुवाल० २ सव्व०२ चउत्थं २ सव्वका०२ छ8 २ सव्वकाम०२ दुवालसं २ सच०२ चउत्थं २ सव्व०२छटुं २ सव्वकाम०२ अट्ठमं२
सबका०२ दसमं२ सव्वकाम०२ छटुं २ सव्व०२ अट्ठमंकरेतिर सव्वका०२ दसमं २ सव्व०२ दुवालसमं२ सम्बका०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ दुवाल०२ सव्वकाम०२ चउत्थं २ सव्व०२छ8 २ सम्बकाम०२ अट्ठमं२ सव्वकाम०२
एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तंजाव आराहेत्ता दोच्चाए परिवाडीए चउत्यं करेति २ विगतिवज्जं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरोमासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं।
वृ. 'खुड्डियं सव्वओभई पडिम'ति क्षुद्रिका-महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षुच भद्रा-समसङ्खयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापनोपायगाथा॥१॥ “एगाई पंचंते ठविउं मझंतु आइमणुपंति ।
सेसे कमसो ठविउं जाणह लहुसव्वओभई ॥” इति तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानितुपञ्चविंशतिरिति, सर्वाणिदिनानिशतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्।
वर्गः-८-अध्ययनं-६ समाप्तम्
-:वर्ग:-८, अध्ययन-७:मू. (५६) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छठें करेति २ सव्वका०२ अट्ठमं करेति २ सब्ब०२ दसमं२ सव्वका०२ दुवालसमंर सब्ब०२ चोद्दस र सव्व०२ सोलसमंर सव्वकाम० २ दसम २ स०२ दुवाल २ सव्व०२ चउदसं२ सव्व०२ सोलसं२ सब्ब०२ चउत्थं २ सव्वं० २ छर्ल्ड २ सव्व०२ अट्ठमं२ सव्व०२ सोलसंर सव्व०२ चउत्थं २ सव्व०२ छर्ल्ड २ सब्ब०२ अट्ठमं२ सब०२ दसम २ सव्व०२ दुवाल०२ सव्व०२ चोद्दस०
२ सव्व०२ अट्ठमं२ सव्व०२ दसमंकरेइ २ सब्ब०२ दुवालसं २ सव्व०२ चोद्दसमं २ सब्ब० २ सोलसमं २ सव्व० २ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोद्दस०२ सव्व०२ सोलसमंक०२ सव्व०२ चउत्थंक०२ सव्व०२छटुंक०२ अट्टमर सब्ब०२ दसम२ सव्व० २ दुवाल०२ सव०२ छटुं२ सव्वका०२ अट्ठमं २ सव्वकाम०२ दसमं२ सव्व०२ दुवाल० २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं० सव्व०२ चउत्थं २ सव्वकाम०२ दुवाल०२ सव्वकाम०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्वकाम०२ चउत्थं २ सव्व०२छट्टे २ सव्व०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org