________________
वर्ग:-१, अध्ययनं-१...१०
३१९
ततेणं से गोयमे अन्नदा कयाइअरहतो अरिहनेमिस्स तहारूवाणंथेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाई अहिजति र बहूहिं चउत्य जावभावमाणे विहरति, ते अरिहा अरिट्ठनेमी अन्नदा कदाइ बारवतीतो नंदनवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति,
ततेणं से गोयमे अणगारे अन्नदा कदाई जेणेव अरहा अरिहनेमी तेणेव उवा०२ अरहं अरिष्टनेमि तिक्खुत्तो आदा० पदा० एवं व०-इच्छामि गंभंते ! तुब्भेहिं अब्मणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपञ्जित्ताणं विहरेत्तए, ।
एवं जहा खंदतो तहा बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेव फासेति निरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुझं दुरूहति मासियाए संलेहणाए बारस वरिसाइं परिताते जाव सिद्धे
वृ.अस्तिपरंविशेषः 'अट्ठओदाओ'त्तिपरिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउत्ति दानं वाच्यं । 'तते णमित्यादौ तस्य गौतमस्य 'अयमेयारूवे अब्मत्थिए ४ संकप्पे समुप्पज्जित्था' इत्यादि सर्वं यथा मेधकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम्, अत एवाह-'जहा मेहे तहा निग्गए धम्म सोच्चा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति ।
एवं सर्वं गौतमाख्यानकं भगवतीप्रतिपादिकस्कन्दककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षप्रतिमा एवम-एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रिंदिवास्तिः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं,
___ तथा गुणरत्नसंवत्सरंतपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थंतपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति ।
मू. (३) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढम वग्गपढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा गोयमो तहा सेसा वण्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा०,।
पृ. ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गो निरामनीयः ।
वर्गः १, अध्ययनानि - १...१० समाप्तानि
वर्ग:-१ - समाप्तः
(वर्ग:-२)
-अध्ययनानि-१...८:मू. (७) जति दोच्चस्स वग्गस्स उखेवतो, तेणं कालेणं २ बारवतीते नगरीए वहि पिया धारिणी माता/
वृ. “जइ दोच्चस्स उक्खेवउ' 'जइणं भंते! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org