________________
३४९
वर्ग:-८, अध्ययन-८ स्थापयेद्यावच्चरम, सच सर्वतोभद्रायां चतुष्ककानन्तरः पञ्चको भवति, भद्रोत्तरायांत्वष्टकानन्तरो नवक इति, ततश्चरमानन्तरं यदून कोष्ठकाज्जातं तदादितः-एककादेशरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विकश्च सर्वतोभद्रायां, इतरस्यांतु पञ्चकः षट्कश्चेति द्वितीयपङ्कितस्थापना, एवमेवोपरितन्यपेक्षयाऽधनस्तनी इत्येवं सर्वाः पञ्च परिपाट्यः-पङ्क्तयो रचनीयाः 'खुड्ड'त्ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति, गाथार्थश्चायं प्रागुक्तयत्रकादवसेय इति ।
अथ महासर्वतोभद्राया द्वितीयादिपङ्कितरचनार्थमाह॥१॥ “पढमं तु चउत्थं जाव चरिमयं ऊणमाइउं पूरे।
सत्त य परिवाडीओ महालए सव्वओभद्दे ।।" महासर्वतोभद्रायां द्वितीयायंपस्तौकर्त्तव्यतायांप्रथमं आदौ चतुर्थ-प्रथमपङ्कत्यपेक्षया चतुर्थस्थानवर्त्तिनं, यथा प्रथमपङ्कतौ चतुष्ककस्ततः क्रमेणान्यानवस्तापय यावच्चरमं यथा सप्तकस्ततोऽनन्तरंयदूनं पङ्कतेस्तदादितः पूरयेत्, एवंचसप्तपरिपाट्यः-पङ्कायःपूरयितव्याः 'महालयेत्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति ॥
वर्गः-८-अध्ययनं - ८ समाप्तम्।
-वर्ग:-८ अध्ययनं-९:मू. (५८) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्मं उवसंपज्जित्ताणं विहरति, तं०-चउत्थं करेति २ सववं०२ छटुं२ सब्ब०२ चउत्थं २ सव्व०२ अट्ठमं२ सव्व०२ चउत्थं २ सव्वका०२ दसमं२ सव्व०२ चउत्थं २ सब०२ दुवाल०२ सव्व०२ चउत्थं २ सव्व०२ चोदसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं२ सव्व०२ चउत्थं २ सव्व०२ अट्ठारसं २ सबकाम०२ चउत्थं २ सव्वकाम०२ वीसतिमं२ सव्व०२ चउत्थं २ सव्व०२ बावीसइमं२ सबकाम०२ छव्वीसइमं२ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं २ सव्वकाम०२ चउत्थर सबकाम०२ तीसइमरसवकाम०२चउत्थं २ सव्वकाम०२बत्तीसइमर सव्वकाम० २ चउत्थं २ सव्वकाम०२ चोत्तीसइमं २ करेति,
एवं तहेव ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सव्वकामगुणियं पारेति, एकाए कालो एकारस मासा पनरस य दिवसा चउण्हं तिणि वरिसा दस य मासा सेसं जाव सिद्धा।
.मुक्तावली सुज्ञानैव, नवरंतस्यांचतुर्थंततःषष्ठादीनि चतुर्शित्तमपर्यन्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थंततःप्रत्यावृत्त्या द्वात्रिंशत्तमादीनिषष्ठान्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थं च करोति, एवं चेयं तपसि इयत्प्रमाणा भवति-षोडशसङ्कलनादिनाः १३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भदन्ति, सूत्रेतु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति ।
वर्ग:-८- अध्ययन- ९ - समाप्तम्
वर्ग:-८ अध्ययनं-१०:मू. (५९) एवं महासेणकण्हावि, नवरंआयंबिलवड्डमाणंतवोकम्मंउवसंपजित्ताणविहरति, तंजहा- आयंबिलं करेति २ चउत्थं करेति २ बे आयंबिलाई करेति २ चउत्थं करेति २ तिन्नि आयंबिलाइकरेति २ चउत्थं करेतिर चत्तारिआयंबिलाइंकरेति २ चउत्थंकरेति २पंच आयंबिलाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org